SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra _४३६ यं यं समीहते मन्त्री यः कचिद्वैष्णवस्तस्मिन् यः कुर्यात् स द्विजश्रेष्ठ यः पुरा कथितश्चैव यक्षाणां यक्षिणीनां च यश्चान्यन्मनसोऽभीष्टं चोपान रहितं यजन्ति श्रद्धा देव यजस्व पूजयस्वैतान् यज्ञकाष्ठोद्भवान् स्पष्टान् यतः परः प्रभवति यतः समयदोषेण यतः स्यात् ज्ञेयसमता यतिधर्माश्रयाणां तु यत्तच्चित्तमिवापन्नः यत्तन्नृसिंहवदनं यत्यादिपश्चके यज्ञरूपेण देवानां यत्पूर्वं कथितं रूपं यत्प्रसादात्तु वै भूयो यत्प्राप्य न पुनर्जन्म यत्र तत्र जयस्तस्य यत्र तत्र परीवादो यत्र यत्र क्षिपेन्मन्त्री यत्र यत्र नियुक्तं तु यत्र वै वर्णरूपेण यत्र सा पतति ब्रह्मन् यत्रेदं तिष्ठते यन्त्रं यत्रेन्द्रजालं रोगादि ० यत्सर्वव्यापकं देवं जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका. ३३८ । यथाऽनन्तरसाः सर्वे २३७ यथा नियोजयेत् सम्यक् यथा निवेशिताः पूर्व २८४ www.kobatirth.org यथाकामं तु मोक्षार्थी यथाकालं प्रयुक्तत्वात् यथाकालोद्भवैः पुष्पैः यथा काष्ठान्तराद्वह्निः यथाक्रमोदितैर्वर्णैः यथाऽऽत्मा आत्महृदये यथा त्वं मयि विप्रेन्द्र यथा दिनचतुष्कं तु ३५३ | यथाऽनुरूपं क्रमशः १२६ यथाऽनेकेन्धनादीनि १९४ यथाभिषेके तु मुने ३६ यथा यथा यत्र तत्र २५० यथाऽयस्कान्तमणिना २५२ यथा येन प्रकारेण १३९ यथार्थ भगवद्धर्म ५७ यथावज्ञानदृष्टया तु २३५ | यथावद्विदितं पश्चात् यथाविधानतो मन्त्री ३३८ २७३ | यथाशक्ति यशाव्येन ३९ यथाशक्ति त्यसङ्खयैस्तु ३१७ यथाशक्त्युपचारण २५२ | यथेच्छानां जनानां तु २० यदभिरूपं त्रैगुण्यं १०४ | यदद्य करिशैलस्य ५ यदनित्यमिदं विप्र ३३ यदर्थ क्रियते श्राद्धं ३१८ | यदाकाशस्य शून्यत्वं १८० यदा तु न क्षुभेन्मन्त्री ३२६ यदाऽलुप्त विवेको ३२७ | यदा वायव्य दिक्कुण्डे ५७ यदि चादीक्षितः पश्येत् १६४ यदिदं पश्यसि ब्रह्मन् ३४० यदुक्तं प्राङ्मया मानं ३४६ | यदैव दीक्षितस्तिष्ठेत् २७ यद्गत्वा न निवर्तन्ते १५० यद्वीजं हि सतत्वस्य ६७ यद्यदिच्छति जात्या वै १११ | यद्यगृहीत्वा विप्रेन्द्र ३६ | यद्यप्यभ्यासवैराग्यैः ६५ यद्यप्युक्ता मया विप्र २१५ यद्रूपं कथितं पूर्व ९३ | यद्वयः पूर्णमासीत्तु २२६ | यद्विकारं जगद्धातुः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ३४ २८९ २५७ १५५ ३७ १८३ १७९ २६ ३० ૪ १६६ ३ २९४ १८२ ३०२ १११ ३०५ ५८ ९ १३० २६३ १०० २९५ २७ १३३ २८५ २१ १३४ २७३ ३५३ १४२ ३०३ ३०३ ३६१ १६१ १४९ २५२ ७
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy