SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पाणिना त्वपसव्येन पातयेत् सृष्टिमार्गेण पातालसाधनार्थं पाताले वा महीपृष्ठे पाति यस्मात् सदोषं पात्र करतले धृत्वा पात्र पूर्णेन्दुवत् ध्यायेत पात्रद्वयस्थितं तेजः पादं पदातयन्तौ पादपश्च यथा भौमैः पादप्रदेशिनी कार्या पादहीनं पुरः पीठं पादहीना कनिष्टा स्यात् पादादि क्षाल्यमेकेन पादाभ्यां गन्धसंज्ञं पादुके आनं पाद्येनार्येण पुष्पेण पापानामप्यनेकानां पार्थिव्या संस्थित० पालनात्समयानां पालयन् गुरुगेहाच पाशमुद्रा भवत्येषा पाशाङ्कुशधरा देव्यः पाशाङ्कुशधा पाषाणपादपानां तु पाहि पाहि त्रिलोकेश जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका. २५८ | पीठब्रह्मशिलारत्न • पीठमजलिना पीठश्वोऽथ विन्यस्य पीठस्थं भोगयागेन पिण्डपातो ह्यवश्यं स्यात पिण्डाक्षरमिदं विप्र www.kobatirth.org पिण्डिका चतुरश्रा तु पितुः पंक्त्यवसाने तु पितृमन्त्रेण तदनु पितृसन्धान सिद्धयर्थ पित्रन्तं च गणेशाद्यं पिधाय पात्रैः सुदृढैः पिबेदं सुशुभं पानं पीठं देर्येण वै कुर्यात् पीठन्यासकमेणाथ पीठपादचतुष्के तु १७८ १२६ २९४ २३८ १२४ २५९ ११२ २९१ १०४ २०२ २०५ २०३ .. १६७ २६७ २१८ २८१ ३६४ १८१ ૧૮૪ पीठीयमन्त्रसंघ पीठोच्छ्रायात्तु पादेन पीतं वा सुखितं सूत्रं पीतवस्त्रं चतुर्दंष्ट्रं पीतांबरधराः सर्वाः पीतांबरलसन्नाभिः पीतेन पीठकोणेन पीतैः सिद्धार्थचैव पीत्वा रसायनं दिव्यं पुण्डरीकस्ततश्चक्री पुण्डरीकस्य मध्यस्थं पुण्डरीकाक्षशब्द तु पुण्यकोटिविमाने ७३ સટ पुण्याह जयघोषेण पुत्राणां स्मृता दीक्षा पुत्र सिद्धाऽस्मि मे पुत्राः शिष्यास्तथा भृत्याः पुनरादिक्रमेणैव ३०९ पुनरेवोत्थिता वाणी पुमान् गोप्तारमव्यक्तं पुमानीश्वरतत्वात्तु ३२४ | पुरन्दरपुरान्तस्थं २३६ | पुरप्राकारसुसरित् ३६४ पुरा कृतयुगे ५१ | पुरा तत्रिगुणं १३५ | पुरा ध्यानक्रमेणैव २५६ पुराऽनिरुद्ध ० २५७ पुराऽनेन विधानेन २६३ | पुराऽस्यैव परा मूर्तिः ६३ पुरा हते च पात्रस्थे २३३ | पुरुषं प्रथमे तत्वे ३१८ | पुरुषाकृतयस्त्वेते २०६ पुरुषेश्वरमस्याथ २१४ पुष्टिरुत्पद्यते शश्वत् पुष्पपत्रसमाकीर्णे For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ४२५ २२७ ९८ २२३ २२५ २२५ २०५ २६८ १५२ ३०७ १२ ११० ३२३ २९३ ६२ १९४ २४३ १३ २१३ १६० ३०२ १६४ ६४ ३ २४८ १७६ ३३४ & १ २३० १३७ ३५१ १०७ ५६ १३८ १६१ ९७ ५२ २९२ ३१४
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy