SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra तीर्थान्तरेष्विदं नाम तीर्थेन मन्त्रजापाच्च तीर्थोत्तमे प्रभासे तीर्थोदकेन सम्पूर्णान् तुर्यां पीतां भूमि तुर्यस्थानाद्वि निष्कान्तो तुमयुतं तुर्यातीतात्मरूपेण जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका. ८२ | तेनासौ महती कीर्ति तेनैव क्रमयोगेन २८६ तुल्यानि पुष्पवृष्टीनां तुषारक्षीरललिते तुष्टःप्रोत्थापयेत्पश्चात् तृतीयं भागमादाय तृतीयं मूलखण्डानां तृतीयं रत्नतोयेन तृतीया मोक्षमार्गस्था तृतीये दिवसे प्रातः तृप्तं हृष्टं च पुष्टं च तृप्त्यर्थं तस्य सार्थस्य ते चैवं स्वाश्रमात्सर्वे तेजसाऽपि च वीर्येण तेजसा हृदयस्थेन तेजो नारायणाख्यं तु तेजो (भ्यो ? ) भूतानि तेजोवा विन्दुभावेन तेजो विना यतो ध्यानं द्वे तन्मात्रकं वर्ग तेन क्षीरार्णवाकारात तेन तच्चोपलब्धव्यं तेन तत्प्राप्यते विप्र तेन तद्विजशार्दूल तेन भाण्डस्थितेनापि तेन मार्गेण जप्तव्यं www.kobatirth.org तेन संस्थापितं बिम्ब न सम्पूरयेत्सर्व तेन सिद्धेन वै कुर्यात् तेन स्नानहराः तेनाखिलं तु संव्याप्तं तेनाङ्घ्रिदेशादारभ्य तेनात्मानं तु संसिच्य १ | तेनोष्णीषसमायुक्तं १९२ ते यान्ति भगवत्स्थानं ८७ तेषां मध्ये तु नत्र ९१ | तेषां वाच्यमिदं शास्त्रं ३३४ तेषां विभवसङ्घो यः तेषामाद्यावसाने तु ४२ ३४० तेषु वा संविभज्यादौ ३४४ ते स्वकर्मवशं यान्ति ३१५ तैः प्रतिष्ठान्तिकं सर्व १६३ तैजसात्समनचैव १४७ | तैजसादभिमानात्तु २१० तैजसे ताम्रपात्रेऽथ १५९ | तैरेवाराधनं काले १७ तैश्च शान्त्युदकं मूर्ध्नि १४८ तोयं ताम्रमये पात्रे ३३८ तोयक्षीरफलोपेता |३|| तोयतण्डुलसिद्धार्थ० २४७ || तोयपुष्पाक्षतैः पूर्ण १४२ तोयपूर्ण क्षणं पश्येत् ११३ तोयाधारं वहन्त्यौ ते २५ | तोयाभावे च यत्कुर्यात् ३६ | तोये गुणस्तु तस्यास्ति १०० त्यक्तासनास्ततः सर्वे १६६ त्यक्त्वा तु मेखलाबन्धं ९१ १०० त्रयाणामथ बीजेन त्रयोदशभिरङ्गैस्तु ३८ त्रयोदशाक्षरं विद्धि ८१ त्रयोदशाक्षरो मन्त्रः १५२ | त्रिकोण त्रिगुणेनैव १३८ | त्रिगुणं त्रिगुणीकृत्य २१७ त्रिगुणं वा मुनिश्रेष्ठ ८६ | त्रिजप्तं सुग्गुलं दीपं १९६ त्रितयस्तथारूपो ८१ त्रिधा कृते चतुर्दिक्षु त्रिपञ्चवर्ण ८८ ९१ त्रिपञ्चसप्तकाण्डोत्थं १९५ त्रिपञ्च सप्त वा दयात् For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ४१५ ३०६ ११३ २०७ २४९ १०९ ३६५ ९३ २६८ १५९ २७३ १७ २५ ५८ १३७ ९ २१४ २७६ ११२ १६९ १०६ १९७ ६३ ८४ १०० ६ १३४ १३७ २०७ ५० १२३ १०५ १२६ २३१ २९० २९ १२२ ५१ ८१ १३८
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy