SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमाणिका. ३५४ . १११ २४३ ५१ २८१ १७२ २१० कुर्वन् कर्माण्यशेषाणि कुलक्रमेणाधिकारी कुशैश्च मृदुभिश्छने कुसुमैरथ पत्रै कूटस्तदवसाने तु कूटान्तश्चैव धामात्मा कूर्मपृष्ठनखाः सर्वे कृतन्यासास्तथा ध्यान कृताद्यं युगसङ्घ च कृता मया च लोकानां कृते एतच्च मन्त्राणां कृते पवित्रके विप्र कृते युगे प्रवृत्ते तु कृतो वा क्रियमाणो वा कृत्वाङ्गुष्ठद्वयस्याग्रात् कृत्वा तदनु तद्वन्धं कृत्वा ताम्रपुटे चव कृत्वा तु पादपतनं कृत्वा तु हृदये पादं कृत्वाऽऽत्मनि तथा देवे कृत्वाऽऽदौ प्रणवं विप्र कृस्वा नवपदी पूर्व कृत्वा न्यासं तु हृद्यागं कृत्वा न्यासं षडङ्गं तु कृत्वा पाशोदरे पद्म कृत्वा प्रदक्षिणं यायात् कृत्वा भगवते ब्रह्म कृत्वाऽभिमन्त्रितां कण्ठे कृत्वाऽभ्यासं तु मनसा कृत्वा मण्डलवत्पश्चात् कृत्वा मुद्रां मृगी नाम्ना कृत्वा याग चतुर्थ तु कृत्वाऽर्घ्यपात्रं तदनु कृत्वा सप्ताक्षरं मन्त्रं कृत्वा स्थानं तु निर्बाधं कृत्वा स्नानं समाचम्य कृत्वा हुताशराशी तु कृत्वैवं कलशे न्यास कृत्वैव द्वारयागं तु ३२५ | त्वैवं भावगां व्याप्ति २४८ कृत्वोर्खे मरणानां च कृषिगोरक्षवाणिज्य २७४ कृष्णस्त्वं बालरूपी २४६ कृष्णस्य ( वर्मणा ) मूर्तिमन्त्रं तु ३२७ | केनचिद्विघ्नदोषेण | केनापि चात्मभावेन २१९ / केवलं च ततः सूक्ष्म | केवलं तोयमध्ये वा | केवलं पुण्डरीकं च ३४९ | केवलं शङ्करश्चान्ते २३९ | केवलं शासपीठस्य ६ केवलं हयुपमानेन १७१ | केवलश्च ततः पन्थाः १६५ | केवलश्व ततो ह्रस्वो ७६ केवलः स्यात्तदन्ते ३५४ केवलाल्पावनिं चैव २२० | केवलेनाथवाज्येन ३१६ / केवलेनोदकेनाथ २१५ | केसरत्रितयं मध्ये १३८ केसराणि द्वितीयेन २२२ | केसराणि सुरक्तेन ३४६ कर्लिङ्गैलेक्ष्यते नाथ ३५३ | कोटिकोटिगुणं दानं ३४७ | कोटिलक्षगुणं चैव २३३ कोटिसाहस्रगुणितं १.१ कोटीदशगुणं दानं ३४२ | कोणाकोणगतं तस्मिन् ३५७ | कोशकारो यथा तन्तुं १५२ | कोऽहं किमात्मकश्चैव ३५. | कौशेयेन पवित्रेण १८७ | कौस्तुभं द्विभुजं ध्यायेत् २६. कौस्तुभे राज्यलाभस्तु ३५२ कौस्तुभोत्तममध्येन ३३५ | क्रम एष हि दीक्षायां क्रमतो दिगुणो जापः | क्रमागतेन सूत्रेण २६१ क्रमात् क्षेत्रेशपूर्वाणां ११३ । क्रमात्सहस्रमेकैकं १०९ १०९ ३२५ १०९ २१६ १६२ ११८ ११० ३२७ २०९ ३१४ १६० २७६ १४० ३३२ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy