SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३९६ अहं वैष्णो दे अर्धचन्द्रसमा कारं अर्धभागेन निष्क्रान्तां अर्धसंयुक्तं अर्धमर्धेन्दुवद्वाह्यात्__ अर्धरात्रे समुत्थाय अर्घाप्रमाणे अर्धाक्षराणि वै पञ्च अलिहेमाहणा... अलुप्तकर्मकर्तारं अवतार्य क्रमेणैव अवतार्य यजेद्भक्त्या अवतार्य स्वमन्त्रेण अवमाज्यदकं तद्वै अवलोक्य समादाय क्यामृतकृत्य अवसाने तु पूर्णायाः अवस्थिता चतुर्धा वै अविप्रः शब्दमयैः अविच्छिन्नं द्विसप्ताहं अविरुद्धांस्तथाऽक्लिष्टान् अवैष्णवप्रतिष्ठायां अवैष्णवाग्रतो भुक्त्वा वैष्णवे मर्त्येषु अव्यक्तलिङ्गसूत्रं तु अव्युच्छिन्नोदितं होमं अशाठयेन तु विप्रेन्द्र जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका २३७ | अष्टाधिकं घृतेनेव ८७ प २०५ | अष्टा तु पुरं कृत्वा १४६ | अत्तरशतं पूर्ण १३४ | | अष्टोत्तरशते मुख्यं असंलग्नं तु निक्षिप्तं ३१६ ३५४ असकृत्कं लिखेद्यस्तु २४७ असम्पातावथापत्सु ३२८ असृजच्च विकृत्यात्मा ९० अस्वजतं तृणा ११४ अखजप्तां मृदं गृह्य ३५१ अस्रजप्तेन मन्त्रेण ९७ अम यावत् अशीतोदकधारेव अशेषभुवनाधारं त्रैलोक्यै • अशेषभुवनाधारं फलं (परं) माया ० "" www.kobatirth.org अशेषभुवनाधारामाधारा० अशोकवनमध्यं तु अशोध्यं परमं तत्त्वं अष्टकान्वष्टकाभ्यां च अनेऽहनि वै यस्य अष्टलोहमयं पद्मं अष्टाङ्गुलथ परिधेः स्मृती चां २६६ अस्त्रमन्त्रितशस्त्रेण २३४ | अस्त्रमन्त्रेण संशोध्य १४२ | अमुदेति विख्याता ३२३ || अस्त्रसम्पुटितेनैव ९९ खाद्यमङ्गषट्कं तत् ८९ अस्त्राभिमन्त्रितं कृत्वा ३०५ | अस्त्रेण वस्त्रयुग्मं तु १८१| अत्रेणैव समीकृत्य २७९ । अस्य चाधोऽनलं चोर्ध्वे २७९ अस्यादौ प्रणवं चान्ते १८८ | अस्यैव मन्त्रवृन्दस्य १६५ | अस्यैव मन्त्रसङ्घस्य अस्वस्थे मनसि ध्यानं २२६ १८२ अहं स भगवान् विष्णुः ३५६ | अहङ्कारेण शुद्धेन ५७ | अहङ्कारे तथा ४९ अहतं मुसितं वस्त्र ६७ | अहो भाग्यमहोभाग्यं ६० ३५१ आकण्ठान्नाभिदेशान्तं १७४ आकर्णादीश्वरं मूर्ध्नि आकारान्तं २५५ ३५७ २२२ | आकारादिषु दोघे २०. | आकारेण समायुक्तं २०१ | आकारेणाङ्कयेत्पूर्वं For Private and Personal Use Only आ Acharya Shri Kailassagarsuri Gyanmandir १७३ ४२ ३३६ १२५ १५० १५० १९४ २५ ३२७ ८१ २८९ ९४ २११ ८६ ७१ १७० २६८ १०८ १६२ १३६ २४५ ६१ ६९ ९६ ܙ ९६ १७४ १५९ १११ १३ ८९ १६७ ८९ ! ४२ २४० २४०
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy