SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका, . W . . ८ २६ १५३ १६१ ३ २३७ १९ ३५ १२५ अकस्मादपि जायेत भकामतस्तदध वै अकामाच तमेकं तु अकारादिक्षकारान्तं अकालकुसुमान्याशु अकालशालयः सर्वे अक्षरादक्षरं यातं अक्षसूत्रं शुभं कार्य अक्रूरताऽनिष्ठुरता अखण्डविक्रमश्चान्द्री अगाधोदकमध्ये तु अग्नीषोमात्मकत्वेन तुल्य. शब्द. अग्नेः पूर्णाहुतिं दत्त्वा भनेहोंमेऽथ कर्तव्यः अग्नेश्च दश संस्काराः अग्नौ चाज्यान्वित जे अग्नौ तु पूर्ववद्दीक्षा अग्रतः केसरोद्देशे अग्रतस्तर्जनी कार्या अग्रतो निक्षिपेद्विष्णोः अपाङ्गुलिस्तु लाजानां अग्राह्यत्वाच्च करणः अक्षयेदमृताख्यं च अङ्कारयोजितं मूर्ध्नि अडशे मूलमन्त्रंतु अनानां शक्तिहोमाच्च अङ्गानां शृणु विप्रेन्द्र बहुलं नाभिरन्धं तु अडलानि चतुर्दैर्ध्यात् अङ्गुलीत्रितयेनवं मुष्टिं अहुलीत्रितयेनेव अङ्गुष्ठे अहुलीनां चतसृणां अङ्गुलीभिश्च तिसृभिः अष्ठ करमध्यस्थं अष्टमध्यमायोगात अङ्गुष्टमभयं कृत्वा अअष्टस्य तु संसक्ते २७८ अङ्गुष्ठस्य भ्रमं कुर्यात् २८१ अङ्गुष्ठो मूलसंलग्न ३५८ | अङ्गुष्ठौ संहतौ लमौ ३४२ अचलं द्विगुणीकृत्य ३२६ अचेतनमिदं नाथ १३२ अच्छिद्रकरणी पूर्णो १२५ | अच्युतं च तृतीये तु ३. अजितं च द्विजोद्धृत्य ६६ / अजितं विष्णुना युक्तं अजितो जन्महन्ता च अञ्जलीयकविप्राय अज्ञानपङ्कमन्नानां अज्ञानाच्चातिदूरस्थं अज्ञानाज्ज्ञानतो वाऽपि अतः पूर्वोदितान् सर्वान् अत एव मुनिश्रेष्ठ अतसीपुष्पसङ्काशं अतस्सर्वगतत्वाद्वै अतःस्थलमिदं पुण्यं अतृप्तमपि भुजीत अतृप्तोऽकृतकृत्यश्च अतोऽत्र क्रियतामेवं ९२ | अतो न विषमः कुर्यात् ६३ | अत्युग्रं कपिलं नाम्ना ९४ अत्युग्रदर्पसमनः | अत्राधिकार उभयोः अत्रानुसन्धयेन्मन्त्रं २०१ | अनासक्तो भव मुने ३४१ | अत्रैव नारसिंहार्य | अत्रोपर्यपरं विप्र | अथ काले बहुगुणे | अथ तेनोदकेनैव ३११ अथ देवेन निर्दिष्टे ७. अथ द्वयाख्यं परमं | अथ प्रद्युम्नमन्त्रेण १२२ ३५२ ३४ tu १४६ ११५ ३११ २६५ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy