SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संज्ञाशब्दादीनामनुक्रमणिका. ३७९ ___ , विधिः पाशमन्त्रः ( वरुणायुधस्य) ६६-१९ / पूरकं ८७-१९; ८८-१; १०१-६; १०५-६; पाषाणे (अचले चकलाञ्छिते) यागः १११-१८ १२०-२८; १२८-७; १३७-२२; १५१__, (चले शङ्खपद्ममुद्रामुद्रिते) याग:१११-१९ १५; १५२-२. पिण्डदानमन्त्रः २५८-१९ पूर्णाहुति [ कर्म ] पिण्डात्मा (भगवान्) १५५-२६ | " मन्त्रः १५३-२१ पिण्डे ध्यानमंत्रः २६०-१९ १४८-५ पितृकर्म १४८-२ | पूर्णाहुतिः १७५-२; १७७-१२,१५; १७८-७; पितृ सङ्घ ]मन्त्रः ६५- मुद्रा ७८-६. २१४-१५, २२५-२०; २२६-१३; पितृतर्पणमन्त्रः २२७-४. पितृमन्त्रः २५७-४, २६४-२८ | पूर्वसिद्धमन्त्रः ६५-१०; मुद्रा ७८-१२. . पितृयागः २६४-१९ | पृथ्वीतत्त्वबीजं पितृयागः (यागांग) २५४-७ , मन्त्रः (भूतशुद्धौ) ८७-२,२०; ध्यानं पितृश्राद्धे प्रतिष्ठापनमंत्रः २५५-२९ ८७-१६. पितृसन्धान २६३-२८; २६५-९ | पृथ्वीतत्त्वलयः पीठं (प्रासादस्य) २०५-२९; चतुरस्रं २०४- पृथ्वीधरः ( वराहानुचरः) ३३६-१३ १०; चतुरस्रायतं २०४-१२. पृथ्वीमुद्रा-धरामुद्रा पीठं (ब्रह्मशिलायुतं विचस्य) २०९-१६:२११- पौष्कर [ कल्पः ] १५; पूजानपनध्यानानि २१३-११ १२,१३. प्रक्षालनं ( चरुसाधने) १६३-३, १६३-८ पीठं ( चलबिम्बानां) २०४-१७ प्रचण्डमन्त्रः (द्वारपालस्य)६१-१; ध्यानं ६३-५; पीठन्यासः २६१-१० मुद्रा ७६-२४. विधिः २२३-२८ प्रणवः ८३-१८,२३: २२८-२३, २९६-१८ पीठ (आधारासन ) मन्त्राः ६२-१० प्रणीतापात्रं पीठमन्त्रपूजनं १५३-१४ प्रतापी ( जयाया अनुचरः) ३०७-५ पुत्रकलक्षणं १८५-८; दीक्षा १६०-१३; प्रतिमायागः १११-११ ___ अभिषेकः १९०-२२; १९५-१६. प्रतिमास्नपनं २०९-२२; २१०-८ पुत्रक: १५४-१४, २१, २६१-२४ प्रत्यगात्मा २७-३ पुर्यष्टककजं ९२-१६ प्रत्याहारः ३५९-२९ पुष्कर (तीर्थः) ८१-२६ | प्रद्युम्न ( बीजं) २७८-२५ पुष्टिविधानं (मूलमंत्रसाधने) २९२-१२, २५ , मन्त्रः ५६-१२; ध्यानं ११९-२०; पुष्पाञ्जलिः १०५-१०,१२०-२५; १२४-१२. मुद्रा ७४-७. पुष्पे यागः १११-७ प्रथाम्नमन्त्रसाधन ३५१-११; मण्डलं३५१-१३ पुस्तकं ( कीर्त्याः सखीनां ) ३०४-१५, वागी प्रद्युम्न [ मंत्रः] २६३-१७, २८४-१० श्वर्याः ६४-२३. प्रधान [ तत्व] शुद्धिः १७४-३ पंसवनं १४१-१४; १४३-१८ प्रभाचक्र ८७-१३,९०-२३ पूजनं (त्रिस्थानस्थदेवस्य) १६३-१७ प्रभास: १-८८१-२६ पूजा ( यागांग) २५४-३ | प्रभुतत्त्वं १५६-२४ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy