SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५८ जयाख्यसंहिता [प. ३२ ज्ञानदा ज्ञानकामस्य मोक्षकामस्य मोक्षदा । ...............स कामानां च कामदा ॥६५॥ [वागीश्वरीयन्त्रविधानम् ] पद्ममष्टदलं कृत्वा तदन्ते नामसंयुता। देवीषडङ्गपदकं तु बहिस्संस्थं यदा पुरा ॥ ६६ ॥ तद्धहिश्चापरं पद्मं द्विरष्टदळभूषितम् । दळे दळे त्रिधा दद्यात् हृदीजं केसरावधौ ।। ६७ ॥ तदत्रबीजं पत्राणां षोडशानां नियोजयेत् । लिखेषोडशपत्रस्य बाह्येऽब्जं द्वादशच्छदम् ॥ ६८॥ शिरशिरवा च कवचं केसरार्धदले दले । नेत्रमन्त्रदलान्तस्थं दद्याद्वादशधा मुने ॥ ६९ ॥ अकारादिक्षकारान्तं पद्मबाह्ये तु मातृकाम् । लिखेत्कुण्डलयोगेन शिरसा चाथ वेष्टयेत् ॥ ७० ॥ सप्तधा मुनिशार्दूल परमात्माऽथ तद्वहिः । व्योमेशाहादसंयुत्को ह्यष्टदिक्षु महामते ॥ ७१ ॥ ततो वायव्यभवनं 'यकाराष्टकभूषितम् । परस्परं यकाराभ्यामन्तरं परिपूरयेत् ॥ ७२ ॥ त्रैलोक्यैश्वर्यदेनैव संख्याहीनेन नारद । ततस्त्रिकोणभवने शिखामन्त्रेण दीपितम् ॥ ७३ ।। कुयोत्कोणद्वायाद्विप दिकलयात्स्वस्तिकान्वितम् । अशेषभुवनाधारं व्योमेशेन समन्वितम् ।। ७४ ॥ मरीचिपदसंख्यं तु त्रिकोणस्य बहिलिखेत् । तद्वाह्ये वारुणं दद्यान्मण्डलं चार्धचन्द्रवत् ॥ ७५ ॥ चतुष्पश्चतुष्पबेस्संयुतं तेषु संलिखेत् । कर्णिकामध्यसंस्थं तु कवचं पत्रगं शिखा ॥ ७६ ॥ अन्तरालानि पद्मानां वराहाणेन पूरयेत् ।। चान्द्री व्योमेशयुक्तेन तद्वहिः पार्थिवं पुरम् ॥ ७७ ।। युक्तं वज्राष्टकेनैव चतुरङ्गुलभूषितम् । वज्रोदरगतं चास्त्रं भूयश्चास्त्रेण रश्मियत(?) ॥ ७८ ॥ 1शकारा A For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy