SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३१० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाख्यसंहिता शर्करामधुराज्यं च क्षीरं च तिलतण्डुलान् । एकीकृत्य समासेन मुद्रां बध्वा मृगाननाम् ॥ ५ ॥ [ मृगीमुद्रा ] मध्यमानामिकाङ्गुष्ठत्रयाणामग्रमेलनात् । प्रदेशिनी कनिष्ठा च प्रोन्नता विरला द्विज ॥ ६ ॥ कृत्वा मुद्रां मृगीं नाम्ना सर्वत्र विहिताऽऽहुतौ ततः पूर्णाहुतिं दद्यान्मन्त्रेशः सिध्यति द्विज ॥ ७ ॥ ददाति सिद्धिं दिव्यां च स्वेच्छया विधियोजितः । विज्ञानभूमिकाः सर्वाः प्रकटीकुरुते प्रभुः ॥ ८ ॥ [ वासुदेवमन्त्रसाधनप्रकारः ] एवमेव द्विजश्रेष्ठ सकलीकृत्य विग्रहम् । बासुदेवाख्यबीजेन केवलेन महात्मना ॥ ९ ॥ पूजयित्वा तु मनसा बहिः कृत्वाऽथ मण्डलम् । सुवृत्तं पूर्णचन्द्राभं श्वेतपत्रोदरं महत् ॥ १० ॥ तत्रावतार्य संपूज्य सितैः पुष्पानुलेपनैः । नैवेद्यभेदैः सुसितैः जुहुयात् क्षीरतण्डुलैः ॥ ११ ॥ ततो यायाद्वनं रम्यं सितपुष्पद्रुमाकुलम् । सत्योक्तं जपहोमं तु कृत्वा क्षीराज्यतण्डुलैः ॥ १२ ॥ होमान्ते वासुदेवस्तु 'सर्वाः सिद्धीव शाश्वताः । ददाति च प्रयुक्तस्तु स्वपदं मोक्षसिद्धिदम् ॥ १३ ॥ प्रकटीकुरुते शश्वत्प्रसन्नः परमेश्वरः । .... [ सङ्कर्षणमन्त्रसाधनप्रकारः ] न्यस्य हस्ते पुरा देहे नं सङ्कर्षणं मुने ॥ १४ ॥ पूजयित्वा तु हृत्पद्ये बाह्ये कुर्याच्च मण्डलम् । रजसा सत्त्वमिश्रेण पाण्डुरेण तु नारद ।। १५ । व्यक्तं भास्वरबिंबाभं रक्ततामरसोदरम् । तत्रारुणैस्तु नैवेद्यैस्तथा पुष्पानुलेपनैः ॥ १६ ॥ अवतार्य यजेद्भक्त्या जुहुयात्तदनन्तरम् । सिद्धीः सर्वाश्च सात्वता: YCL 2 नादं कर्षण Y CL For Private and Personal Use Only [ १.३१
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy