________________
Shri Mahavir Jain Aradhana Kendra
३४८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
यया दृष्टोऽथ वा मन्त्री दुराद्विम श्रुतोऽपि वा । सा स्वस्थानं परित्यज्य धावेद्यत्र स तिष्ठति ॥ ९६ ॥ अपि चेत्किनरी नारी यक्षिणी देवकन्यका । नारी विद्याधरी चैव गन्धर्वी सिद्धसंहिता ॥ ९७ ॥ तां चेतसानुसन्धाय रात्रौ मन्त्रवरं जपेत् । निशान्ते विह्वलीभूता पाशाकृष्टेव तिष्ठते ॥ ९८ ॥ एतत्पाशस्य कथितमङ्कुशस्याधुनोच्यते । [ अङ्कुशमन्त्रसाधनप्रकार: ] अकरालमधवो अनलार्णेन योजयेत् ॥ ९९ ॥ युक्तं कुर्यात्स्वरैः प्राग्वन्यस्य संपूज्य हृद्गतम् । कृत्वा शशिकलाकारं पुरं तन्मध्यतोऽम्बुजम् ॥ १०० ॥ सिन्दूरपुञ्जवर्णाभं तन्मध्ये हृदयं न्यसेत् । पूजयित्वा विधानेन जुहुयात्तदनन्तरम् ॥ १०१ ॥ मियना यथाशक्ति श्यामाकेन तिलेन च । ततोऽशोऽहं भाव्यं च व्रजेत्पर्वतमस्तकम् ॥ १०२ ॥ जपेल्लक्षत्रयं तत्र ततो लक्षं तु होमयेत् । रक्तानामरपुष्पाणां (?) कृष्णानामपरं तु वै ।। १०३ ॥ अयुते द्वे च समिधां खदिराणां महामते । कटुतैलाप्लुतानां च दद्यात्पूर्णाहुतिं ततः ॥ १०४ ॥ आज्येन च सुगन्धेन ततो मन्त्रः प्रसिध्यति । ततः प्रभृति कालाच्च कुर्यात्कर्माण्यशेषतः ॥ १०५ ॥ साधकोऽङ्कुशमन्त्रेण लीलया चाप्रयत्नतः । वश्याकर्षणविद्वेषौ मारणोच्चाटने तथा ॥ १०६ ॥ ध्यात्वrssकृष्टश्व वित्तेशो मन्त्रेणानेन वै यदि । प्रयच्छत्यखिलं वित्तमभयं चान्तकस्तु वै ॥ १०७ ॥ शक्रः प्रयच्छते राज्यं मारुतः शीघ्रगामिताम् । निःशेषविद्याकथनमीशस्तेजो हुताशनः ॥ १०८ ॥ वरुणः शान्तिपुष्टी च समाकृष्टः करोति च । यक्षेशः किन्नरत्वं च पन्नगेशो रसायनम् ॥ १०९ ॥
रक्ताश्वमार A 2 स यच्छत्य A
For Private and Personal Use Only
[ प. ३०