SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाख्यसंहिता [प. २८ अथानमन्त्रसाधनं नामाष्टाविंशः पटलः। श्रीभगवान्अङ्गानां शृणु विप्रेन्द्र साधनं सिद्धिदं महत् । येन विज्ञातमात्रेण साधकः मुखमृच्छति ॥१॥ [ हृन्मन्त्रसाधनप्रकारः ] 'व्यापकत्वेन हृन्मत्रं विन्यसेत्तु करद्वये । न्यस्य देहे च तदनु इष्ट्वा हृत्पबमध्यगम् ॥ २॥ विलिख्य च ततो बाह्ये चतुरस्रस्य मध्यतः । चतुरस्य मुसितमष्टपत्रं कुशेशयम् ॥ ३ ॥ न्यस्य तत्कर्णिकायां तु ध्यात्वा मन्त्रेण पूर्ववत् । पूजायित्वा विधानेन जुहुयात्सुसितैस्तिलैः ॥ ४ ॥ तदन्ते हार्दकं रूपं कृत्वा तु विजनं व्रजेत् । जपलक्षत्रयं तत्र लक्षषट्रं तु होमयेत् ॥ ५ ॥ सितचन्दनलिप्सानामाज्याक्तानां तथैव च । मुगन्धिनातिपुष्पाणां दद्यात्पूर्णाहुतिं ततः ॥ ६ ॥ पश्यत स्वहृद्तं मन्त्रं प्रबुद्धोत्फुल्ललोचनम् । इति मत्वा ममेदं वै सिद्धं तु हृदयेश्वरम् ।। ७॥ ततः काणि वै कुर्यात्तेन मन्त्रेण नारद । [ हृदयमन्त्रसिद्धिजं सामर्थ्यम् ] शान्तिकं पौष्टिकं चैव स्वप्नस्थोऽथ शुभाशुभम् ।। ८ ॥ आदिशत्याभियुक्तस्य तत्स्वार्थघटनोद्यतः। स्वप्नस्थानां नृपादीनां वनितानां विशेषतः ॥९॥ कृत्वा तु हृदये पादं राका (ब्रूया ? )चोत्तिष्ठ दुर्मते । प्रसादयामुकं गत्वा साधकं च धनादिकैः ॥ १० ॥ स तथेति च वै मत्वा प्रबुद्धो निश्चितेन तु ।। यायादभ्यथेयेत्तस्य साधकस्यामलात्मनः॥११॥ स्नात्वा धनरसाभ्यां तु नाम हृत्संपुटीकृतम् । अम्भोजकर्णिकामध्ये सप्तम्यां सितपक्षतः ॥ १२ ॥ अर्धरात्रे समुत्थाय नैशेन सलिलेन तु । 1 मश्नुते A 2 केवलं व्यापकत्वेन हृन्मन्त्रं तु करद्वये A 3 न्यस्येत् For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy