________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २७ ]
शक्तिमन्त्रसाधनम
३१३
बलां मोदां तथा मांसी चक्राङ्गी नागकेसरम् । कुंकुमं चन्दनं क्षोदं रजनीचूर्णमेव तु ॥ १७८॥ मेलयेत्सुस्थि(सि?)तानां च तिलानां मधुना तथा । भावयेत्सघृतेनैवं त्रिलक्षं जुहुयात्ततः ॥ १७९ ॥ मध्यमानामिकाभ्यां च अंगुष्ठाग्रेण नारद । अन्तेऽयुतत्रयं चैव समिधां परिहोमयेत् ।। १८०॥ पाग्राजाकेतरूत्थानां खादिराणां ततोऽपरम् । मुरदारुमयीनां च तृतीयमयुतं ततः ॥ १८१॥ दधात्पूर्णाहुतिं चैव विशुद्धनान्तरात्मना । पतितायां तु पूर्णायामायाति परमेश्वरी ॥ १८२ ॥ परिवारान्विता देवी भाषते साधु साध्विति । कुरु कार्यमभीष्टं च मत्रेण त्वधुना व्रज ॥ १८३ ।। इदमुक्त्वा बजेसूर्ण देवी विष्णुनिकेतनम् ।
[सिद्धिज सामर्थ्यम् ] ततः स साधकवरः कर्माणि विविधानि च ॥ १८४ ।। पारभेन्मनसा विष यान्यभीष्टानि सर्वदा । आत्मार्थे वा परार्थे वा लेशतः शृणु नारद ॥१८५॥ प्रजप्यामलकं बिल्वं सकृपगृहं विशेत् । कोशस्याग्रे विनिक्षिप्य यत्र कुत्र स्थितस्य च ॥१८६ ॥ गगनात्पतिते (तति!) तूर्ण यद्यदुक्तं समीहते । यद्यचाभरणं विष यद्वा वसनं शुभम् ।। १८७॥ 'एवं वै व्रीहिगुलिकं तथैव तिलतण्डुलम् । क्षिपेद्धान्यखले पूर्णे कोष्ठागारेऽथ खातके ॥ १८८॥ राजकीये तथा स्वर्ण (?) यत्र यत्र स्थितस्ततः । ययत्समीहते धान्यं सस्यं वा तण्डुलान्वितम् ॥ १८९ ।। तत्तदग्रेऽथ गगनात्पतसथ यथेप्सितम् । एवमेव तु सिद्धानं गुलिकां परिजप्य च ॥ १९० ॥ क्षित्वा महानसोद्देशे सिद्धानं वर्षयेक्षणात ।। गुलिकां गोमयेनैव कृत्वा बदरसंमिताम् ।। १९१ ॥
I एतं
A
For Private and Personal Use Only