SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५८ जयाख्यसंहिता [प. २३ [पितृसन्तर्पणमंत्रः] मणवेनामृतेनैव व्योमेशेनान्वितेन तु ॥ ४२ ॥ स्वनाम्ना च स्वधाऽन्तेन ततो नारायणात्मने । तदन्ते तु नमस्कुर्यान्मन्त्रोऽयं पितृतर्पणे ॥ ४३ ॥ [अथाग्नौ होमविधानम् ] ततो नारायणानौ तु यायादग्रं च नारद । तमिन्धनेन शुष्केण संबोध्याज्ययुतेन च ॥ ४४ ॥ दक्षिणाग्रान् न्यसेत्तत्र दर्भान्भूयः स्तरोपरि । पूर्ववत्पूजयित्वाऽनि पितॄन् तेन तु तत्स्थितम् ॥ ४५ ॥ मन्त्रमूर्ति यजेत्पश्चादलिदानेन वै पुनः । ध्यक्षरेण तु मन्त्रेण दद्यादन्नाहुतित्रयम् ॥ ४६ ॥ मध्येऽग्नि मन्त्रनाथस्य मध्याद्वाह्येऽग्निमध्यतः। प्रदक्षिणक्रमेणैव द्वादशाप्याहुतीस्ततः ॥४७॥ मूर्तिमन्त्रात्तु वर्णेन एकैकेन तु नारद । ओमादिना स्वधाऽन्तेन ततोऽस्त्रेण तथा बहिः ॥४८॥ [अथ पितृभ्यः पिण्डदानविधानम् ] प्रदक्षिणे च प्रागादौ स्तरस्योपरि सोदकम् । दत्वा बल्य(?)ष्टकं चाथ अनावग्रे तिलं क्षिपेत् ॥ ४९ ॥ हृन्मन्त्रेण पुरा विष पितृभ्यस्तत्र वै क्रमात् । गायत्र्या च स्वनाम्ना वै स्वधायुक्तेन पूर्ववत् ॥ ५० ॥ पाणिना त्वपसव्येन बलिदानं समाचरेत् । तवीर्य पूर्ववत्तेषां पितॄणां परिभावयेत् ॥ ५१ ॥ तिळोदकं ततो दद्यादाद्यन्तेन हृदा द्विज । स्वधामणवयुक्तेन नाम्ना गोत्रान्वितेन च ॥ ५२ ॥ राजाऽथ(१)सगुणध्यानचेतसा भावितेन वै । अग्रतो मन्त्रमूर्ती तु वह्नावपि ततः क्रमात् ॥ ५३ ॥ [अथ पितॄणामन्नसंविभजनविधानम् ] पूजयेदुपविष्टांश्च पुष्पधूपानुलेपनैः । नैवेद्यहुतशेषं च तेषामन्नं विभज्य च ॥५४॥ 1 यथा A. For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy