SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५६ जयाख्यसंहिता [ प. २३ प्रतिष्ठाप्यासने पूर्वमेकमादौ तु वैष्णवम् । हृद्युक्तेनाथ तेनैव स्वधा संभूषितेन च ॥१९॥ पितुः पतयवसाने तु नान्नाऽन्यमुपवेशयेत् । शिरसा संयुतेनाथ गृहीत्वा पाणिना द्विज ॥२०॥ नाम्ना पितामहीयेन प्रतिष्ठाप्यासने परम् । नेत्रे [ण स्वावसानेन व्यक्षेरेण समूर्तिना ॥ २१ ॥ प्रपितामहनाम्ना तु वैष्णवं चापरं न्यसेत् । चत्वार एवं वै पूर्व मन्त्रपीठस्य सन्मुखाः ॥ २२ ॥ देवीमन्त्रचतुष्केण मातुर्वास्य कुलस्य वा। अस्त्रेण पितृवर्गस्य उत्तराभिमुखं द्वयम् ? ॥ २३॥ [पित्रादौ जीवति तत्स्थाने पितामहादीनां नियोज्यता] विद्यमाने तु पितरि पितुर्योज्यः पितामहः । सत्यां मातयपि मुने तत्पितयपि तेन वै ॥२४॥ मातुः पितामहो योज्यो मातुमन्त्रेण सर्वदा । [वैष्णवानामलाभे सङ्कोचविधानम् ] पिटमातृकुलाभ्यां द्वौ वंशकैकमयोभयोः ॥२५॥ [ पित्रादिस्थाने वृतानां तेपां देहन्यासविधानं ] मनसा मुनिशार्दुल द्वादशार्णेन कल्पयेत् । देहन्यासं च सर्वेषां न्यस्यो हस्ततलेऽस्त्रराट् ॥ २६ ॥ [तेषां ध्यानप्रकार:] सर्वे चतुर्भुजा ज्ञेयाः शङ्खचक्रगदाधराः । किरीटकौस्तुभधरा वैनतेयासने स्थिताः ॥२७॥ मोधता इव चोदतु प्रेतीभूतस्य नारद । [पितणां पाद्यार्थ्यदानविधानम् ] ततो हृयदमन्त्रेण अर्घ्यपात्रोदकेन तु ॥२८॥ सिञ्चेस्कमेणाड्डियुग्ममेकैकस्मिन्महामते । मूलमन्त्रेण तदनु पाणिभ्यां तु तिलोदकम् ॥ २९ ॥ [अर्ध्यसंस्रावस्य पितृपात्रेण ग्रहणविधानम् ] दत्वा दत्वा समाहृत्य पात्रे ह्यस्वाभिमश्रिते । एकैकस्यापिधायाथ पूज्यत्र्यणेन नारद ॥ ३० ॥ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy