SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १. २२ ] www.kobatirth.org वैष्णवाचारलक्षणम् श्रीगवान्~~ [ पञ्चकालभेदः तत्र कर्तव्यकर्मभेदश्च ] एकस्यैव हि कालस्य वासरीयस्य नारद || ६५ ॥ आप्रभातान्निशान्तं वै पञ्जधा परिकल्पना । पृथक्कर्मवशात्कार्या न काला बहवः स्थिताः ॥ ६६ ॥ नारद: एककालस्थितानां च कर्मणां लक्षणं वद । परिज्ञातैस्तु यैस्सम्यक्कृतकृत्यो भवाम्यहम् || ६७ ॥ श्रीभगवान् - ब्राह्मान्मुहूर्तादारभ्य प्रागंशं विश् वासरे। जपध्यानार्चन स्तोत्रैः कर्मवाक्चित्तसंयुतैः ॥ ६८ ॥ अभिगच्छेज्जगद्योनिं तच्चाभिगमनं स्मृतम् । ततः पुष्पफलादीनामुत्थायार्जनमाचरेत् ।। ६९ ।। भगवद्यागनिष्पत्तिकारणं प्रहरं परम् । तदुपादानसंज्ञं वै कर्मकालपदाश्रितम् ॥ ७० ॥ ततोऽष्टाङ्गेन यागेन पूजयेत्परमेश्वरम् । 'सार्धं तु ? प्रहरं विप्र इज्याकालस्तु स स्मृतः ॥ ७१ ॥ श्रवणं चिन्तनं व्याख्या ततः पाठसमन्विता । 'अध्याय संज्ञं तं विद्धि कालांशं मुनिसत्तम ॥ ७२ ॥ दिनावसाने संप्राप्ते पूजां कृत्वा समभ्यसेत् । योगं निशावसाने च विश्रमैरन्तरीकृतम् ॥ ७३ ॥ पञ्चमो योगसंज्ञोऽसौ कालांशो ब्रह्मसिद्धिदः । नारदः- श्रुतो मयाऽखिलः पूर्व भगवद्याग उत्तमः ॥ ७४ ॥ तस्याङ्गानि विभागेन श्रोतुमिच्छाम्यहं पुनः । श्रीभगवान्अन्तःकरणयागादि यावदात्मनिवेदनम् ॥ ७५ ॥ तदाद्यमङ्गं यागस्य नान्नाऽभिमनं महत् 1 1 साधक: A 2 स्वाध्याय A. Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only २५३
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy