SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २४२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाख्यसंहिता परमेश्वरशब्दं तु दद्यात्पञ्चाक्षरं मुने । ततः परममूर्ती (र्ते ? ) च प्रसीद पदमेव च ॥ १५३ ॥ मे प्रपन्नस्य च पदं न्यसेत्पञ्चाक्षरं मुने । आदेशाच्छल विध्वंसी इकारेण विभूषितः ।। १५४ ॥ रामोपेतं नरं दद्यान्माधवं तदधो न्यसेत् । भिन्धि संसारमिति च दद्यात्पञ्चाक्षरं मुने ।। १५५ ॥ 'दकारं भुवनारूढं विसर्गेण समन्वितम् । विश्वभावनमादाय केवलं च तदन्तगम् ।। १५६ । उद्धरेद्विजशार्दूल शाश्वतं तदनन्तरम् । व्योमेशानन्तसंभिन्नं वामनं प्रोद्धरेत्ततः ॥ १५७ ॥ पन्थानं माधवारूढं व्योमेशानन्तभूषितम् । 'कारचैव रेफ द्वावेतौ भुवनोपरि ।। १५८ ॥ एकारेणाङ्कितः कालो वैराजो रामभूषितः । सर्वेभ्योऽनुग्रहं चैव पदं साक्षरं ततः ।। १५९ ।। ज्ञानात्मनो पदं दद्यात्पुरुषोत्तमसंयुतम् । महातमः प्रविष्टस्य पदमष्टाक्षरं त्विदम् ।। १६० ।। ..मादाय जगद्योनिविभूषितम् । विज्ञानालोकशब्दं तु प्रदाने त्र्यक्षरं पदम् ।। १६१ ॥ हकारश्च मकारं च सर्वदेहमथोद्धरेत् । क्रमात् त्रयाणां योक्तव्या ना ( रा ? ) मोदामोऽपि विक्रमी ।। १६२ ।। 'भकारश्च वकारश्च व्यापकः केवलास्त्वमी | 'रारूढः पद्मनाभस्य(श्व?) स्रग्धरो रामभूषितः ॥ १६३ ॥ 'हकारश्च तकारश्च पुण्डरीकश्च केवलः । वैराजस्थोऽथ कमलश्शङ्खस्त्र्यश्रेण चाङ्कितः ॥ १६४ ॥ परमात्माऽथ सूक्ष्मस्थः पुण्डरीकश्च केवलः । [ प. २१ For Private and Personal Use Only रामस्ततस्तकारस्थः सूक्ष्मस्थश्वामृतस्ततः ।। १६५ ।। कालचैकारसंभिन्नस्समुद्धरपदं ततः । अजितस्तु पदं यर्ण मम जन्मपदं द्विज || १६६ ।। 1 इकारं A 2 अकार A3 प्रधाने A 4 इकार A 5 आरूढ A 6 ककार A
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy