SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाल्यसंहिता [प. २० सोपानपदवीयुक्तं चतुर्दिक्षु तथा मुने । एवमेव समं पीठं संपाचादौ विचिन्त्य वा ॥ ९५ ॥ [अथ प्रासादलक्षणम् ] मासादं च तथा कुर्यात्तस्य लक्षणमुच्यते । [तत्र प्रासादपीठः] देवमानात्पुरा विम पीठमानाद्विचिन्तयेत् ॥ ९६ ॥ पीठं दैर्येण वै कुर्यात्मासादस्य समन्ततः । गर्भद्विगुणविस्तीर्ण गर्भागारं त(य?)थाविधम् ॥ ९७॥ सिद्धविद्यापराकीर्ण देवद्विजनृपान्वितम् । उद्यानभूधराम्भोषिसंभवैः परिभूषितम् ॥ ९८ ॥ गजाश्वनृपसिमाधैर्मगयूयैश्च शोभितम् । तस्मिन्पीोपरि शुभं मासादं परिकल्पयेत् ।। ९९ ॥ [प्रासादे भेदाः] चतुरनं चतुर वृत्तमष्टाश्रमेव वा। एकद्वारं विचित्र वा यथाभिमतदिग्गतम् ॥ १० ॥ पागुक्तात्क्षेत्रमानाद्वै तत्साधं च(द्वि ?) गुणोनतम् । [प्रासादपीठरचनाविधानम् ] कृत्वा प्रासादपादाभ्रमंशकं भित्तिसम्मितम् ।। १०१॥ दत्वा तस्मिंस्ततः कुर्यात्पीठोक्ता(क्ता ?)रचना(नां ?)मुने । [प्रासादजङ्घा] गर्भोक्तोन्नतिमानेन जङ्घामुद्दत्य यत्नतः ॥ १०२ ॥ स्तम्माष्टकसमोपेतां प्रागुक्तरचनान्विताम् । नानापत्रलताकीर्णा पुष्पस्तवकभूषिताम् ॥ १०३ ॥ [जङ्घोर्ध्वरचना] ततः शिष्टं तु शिखरं संविभज्य त्रिपञ्चधा । जड्डने रचना कार्या एकांशेन महामते ॥ १०४ ।। सद्हाणि विमानानि देवतायतनानि च । नानारूपाणि वै तत्र चतुर्दिा प्रकल्पयेत् ॥ १०५ ॥ [अथ भूमिकापञ्चकविधानम् ] भागत्रिदशकेनाथ कुर्याद्वै भूमिकागणम् । For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy