SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra प.१९] www.kobatirth.org दीक्षाविधान Acharya Shri Kailassagarsuri Gyanmandir नवधा विभजेत्प्राग्वत्तन्नामानं तमङ्कयेत् ॥ १२६ ॥ विष्णुशब्दान्वितेनैव पतिं ( ति ? ) संज्ञायुतेन च । [ अमन्त्रकं कलशपूजनम् ] अमन्त्रमर्चयेत्पश्चात्कलशं सास्त्रवर्धनीम् ।। १२७ ।। [+मायासूत्रविधाननिरूपणम् ] सितं सूत्रमादाय लाक्षालक्तकभावितम् । [ तत्र सूत्रमानम् ] सम्मुखं चोत्थितं शिष्यं समपादशिरोन्नतम् ॥ १२८ ॥ कृत्वाऽङ्गुष्ठद्वयस्याग्रात्समारभ्य द्विजोत्तम । यावच्छिखावसानं तु सूत्रमानं समाहरेत् ।। १२९ ।। [ तस्य सूत्रस्यैकगुणद्विगुणत्वाद्यन्यतमविधानम् ] कुर्यादेगुणं तद्वै द्विगुणं त्रिगुणं तु वा । त्रित्रिस्थगुणितं वाथ पञ्चविंशतिधा तु वा ॥ १३० ॥ [ तस्य सूत्रस्य सर्वविकारप्रकृतिभूताव्यक्तत्वेनभावनम् ] अव्यक्तलिङ्गसूत्रं तु प्रागविद्या कलात्मकम् । नित्यं जडं व्यापकं च तस्मिन्विश्वं प्रतिष्ठितम् ॥ १३१ ॥ तत्राप्त (स्त ? ) मयते भूयस्तस्माद्वै संप्रवर्तते । तत्रस्थां चिन्तयेत्सर्वामभिन्नां तववर्धनीम् ॥ १३२ ॥ वास्तु ये विम पाशबन्धात्मका दृढाः । रागेण रञ्जिताचित्रा अविद्यासंप्रदीपिताः ॥ १३३ ॥ विच्छिन्नाचैव कालेन नियता व्यापकास्तथा [ तस्य सूत्रस्यैकद्वित्र्याद्यन्यतमप्रकारेण तवसङ्ख्याक्रमेण यथेच्छं ग्रंथनम् ] तत्त्वसङ्ख्याक्रमेणैव ग्रथये तद्विजेच्छया ।। १३४ ॥ एका वा द्विधा चैव त्रिधा वा नवधा मुने । संक्षिप्तं विस्तरेणाथ ग्रथयेत्पञ्चपञ्चधा ।। १३५ ॥ १६५ [ भोगमोक्षार्थिनः शिष्यस्य तदन्तरायोन्मूलनार्थं शिष्यशरीरतया भाविते सूत्रे तत्त्वसृष्टिक्रमेण शिखाप्रभृतिचरणान्तावयवभावनापूर्वकं होमस्य कर्तव्यताविधानम् ] तत्त्वसृष्टिक्रमेणैव शिखाग्राचरणावधि | For Private and Personal Use Only + इदं सूत्रं पाद्धे ' मायासूत्रेण वेष्टयेदिति मायासूत्रमिति परिभाष्यते । इहचानुपदमव्यक्त लिङ्गसूत्रमिति च सूच्यते ।
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy