SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दीक्षाविधानम् १६१ पुरुषं प्रथमे तत्त्वे योजयेद्गन्धसंज्ञिते । रसतन्मात्रसंज्ञेऽथ सत्त्यं चैव द्वितीयके ॥ ८३ ॥ अच्युतं च तृतीये तु वासुदेवं चतुर्थके । सकलेन तु रूपेण एतदादौ चतुष्टयम् ।। ८४ ॥ योजनीयं च मन्त्राणां चतुस्तन्मात्रशुद्धये । पञ्चमेचानिरुद्ध तु षष्ठे योज्यः पुनः प्रभुः ॥ ८५ ॥ प्रद्युम्नस्तु विशालाक्षस्ततः सङ्कर्षणः परे । निष्कलस्सप्तमे योज्यो देव्यो योज्यास्तथाऽष्टमे ॥ ८६ ॥ नवमे तु महातत्त्वे ध्यायेनारायणं प्रभुम् । ध्यक्षरेण तु मन्त्रेण त्रिदैवत्यं जगद्गुरुम् ॥ ८७ ॥ एवं तत्त्वसमूहस्थं ज्ञात्वा मन्त्रगणं पुरा । प्रारभेत ततो दीक्षां सुशुभे दिवसे गुरुः ॥ ८८॥ [दीक्षायां प्रशस्तास्तिथयः] यद्यप्युक्ता मया विष तिथयः पूजने पुरा । तथाऽपि द्वादशी श्रेष्ठा दीक्षायां पूजने हरेः ॥ ८९ ॥ सर्व दशम्यामाहृत्य यागोपकरणं तु वै । [ स्नानादिनियमपूर्वकं यागशालाप्रवेशः] माग्वत्स्नात्वा समाचम्य कृतन्यासस्स्मरेद्धरिम् ॥ ९० ॥ पुष्पाय॑तोयहस्तश्च संविशेद्यागमन्दिरम् । [ नृसिंह्यमन्त्रादिभिरभिमन्त्रितानां सिद्धार्थकानां यागशालायां परितः प्रक्षेपः ] नृसिंहामन्त्रेणास्त्रेण सचक्रेणाभिमन्व्य च ॥ ९१ ॥ सिद्धार्थकान्क्षिपेत्पश्चादूर्वेऽधो दिग्विदुक्षु च । [स्वमन्त्रेण गदास्थापनम् ] माकाराकारदेहां च नानाज्वालासमाताम् ॥ ९२ ॥ शक्तिरूपां गदा तत्र स्वमन्त्रेण तु विन्यसेत् । [ सत्याद्यभिमन्त्रितेन पञ्चगव्येन त्र्यक्षरमन्त्रेण सर्वद्रव्यप्रोक्षणम् ] पात्रे चाभिनवे कुर्यात्संमिश्रसलिलेन च ॥ ९३ ॥ सत्यादिपञ्चकेनाथ पञ्चगव्यं तु मन्त्रयेत् । व्यक्षरेण तु मूलेन सर्व संमोक्ष्य तेन वै ॥ ९४ ।। २१ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy