SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra प. १९] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अग्निकार्यविधानम् शक्रचापनिभः श्रेष्ठः कुङ्कुमाभस्तथैव च । रक्तानां पुष्पजातीनां वर्णेनाग्निरिष्यते ।। २०१ ॥ सुगन्ध' द्रव्यगन्धोऽग्निर्घृतगन्धश्च शोभनः । आयुर्दः पद्मगन्धः स्याद्बहुगन्धश्च सुव्रत ।। २०२ ॥ उग्रगन्धोऽभिचारे तु विहितः सर्वदाऽनलः । जीमूतवल्लकीशङ्खमृदङ्गध्वनितुल्यकः ॥ २०३ ॥ शब्दोऽः सिद्धये हेतुरतोऽन्यः स्यादसिद्धिदः । छत्राकारो भ्रमः श्रेष्ठो ध्वजचामररूपकः ॥ २०४ ॥ विमानादिवितानानां प्रासादानां वृषस्य वा । आकारेणाथ हंसानां मयूराणां च सिद्धिदः ॥ २०५ ॥ रक्तास्तु यदा वह्निर्लक्षणात्परिदृश्यते । भग्नराजोपलाभश्च स्फटिकाभस्तथा शुभः ॥ २०६ ॥ यद्रूपं कथितं पूर्वं यदि तस्य प्रदक्षिणम् । अन्योन्यत्वं प्रपद्येत तथा सिद्धिकरोऽनलः ॥ २०७ ॥ गर्हितेन तु तर्णेन यदि कापोतिकादिना । परिवर्त करोत्यग्निस्तदा विप्र विपर्ययम् ॥ २०८ ॥ होमान्ते तन्निमित्तं वै होमं कुर्याच्छताधिकम् । विषमा शिखा वहेख्यादयश्च शुभावहाः ।। २०९ ॥ स्वा हस्वोन्नता दीर्घा ज्वाळाः सिद्धिप्रदाः स्मृताः । स्निग्धः प्रदक्षिणावर्तः श्रुतिप्रच्छादितध्वनिः ॥ २१० ॥ स नित्यमेव शुभकृद्यदन्यैर्वर्जितो गुणैः । [ होमे प्रशस्तोऽग्निः ] प्रदीप्ते लेलिहानेऽमै निर्धूमे सगुणे तथा ॥ २११ ॥ हृधे तुष्टपदे चैव होतव्याः श्रियमिच्छता । [ होमे वर्ज्योऽग्निः ] अल्पतेजोऽल्परूपश्च विष्फुलिङ्गसमन्वितः ॥ २१२ ॥ ज्वालाभ्रमविहीनश्च कृशानुर्नैव सिद्धिदः । अप्रबुद्धे सधूमे च जुहयाद्यो हुताशने ॥ २१३ ॥ कर्महानिर्भवेत्तस्य त्वाभिचारार्थमश्रुते । दुर्गन्धश्वावलीच पीतः कृष्णश्च यो भवेत् ॥ २१४ ॥ 1 दिव्य C. L. For Private and Personal Use Only १४९
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy