SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाख्यसंहिता [प. ७ वामनं सोममुद्दामं प्रणवस्योपरि न्यसेत् ॥ २१ ॥ त्रैलोक्यैश्वर्यदं दद्यात्सर्वेषां स्थाचतुष्टयम् । धर्माचं तद्विपर्यासयुक्तं वेदैस्तथा युगैः ॥ २२ ॥ मुसितं चामृतं पद्मं सूर्येन्द्रग्नित्रयं ततः। एतेषां प्रणवः संज्ञा नमस्कारो भवेविज ॥ २३ ॥ अत्रोपर्यपरं विष चिद्भासा खचितं शुभम् । भावासनं विभोर्दद्यात्स्थूलसूक्ष्मद्वयात्परम् ॥ २४ ॥ अप्रमेयेण सूर्येण व्योमाख्येनामृतेन च । परमेश्वरयुक्तेन त्रितारोक्तात्मनार्थवा ॥ २५ ॥ इत्येवं पीठपूजार्थो मन्त्रग्रामो द्विजोत्तम । रहस्यमेतदाख्यातमिदानीमपरं शृणु ॥ २६ ॥ [क्षत्रपालमन्त्रः] क्षेत्रेशाधं मन्त्रचयं विघ्ननिर्ययनक्षमम् । अनन्ताख्यं च कालेन भेदयेत्सानलेन च ॥ २७ ॥ त्रैलोक्यैश्वर्यदेनाथ सादिदेवेन भेदितम् । क्षेत्रपालस्य मन्त्रोऽयमोङ्कारान्तेन भूषितः ॥ २८॥ [क्षेत्रपालध्यानम् ] नीलजीमूतसङ्काशं दण्डहस्तं महातनुम् । मुष्टिकृद्वामहस्तेन यागक्षेत्रावधौ स्मरेत् ॥ २९ ॥ [श्यादीनां पद्मनिध्यन्तानां मन्त्राः ] पुण्डरीकस्ततश्चक्री पवित्रश्चाथ शाश्वतः । वराहश्च गदध्वं (सी) सूक्ष्मश्शान्तः पवित्रकः ॥ ३० ॥ क्रमण मुनिशाल एतद्वर्णगणं लिखेत् । अशेषभुवनाधारं विश्रान्तं व्योमभूषितम् ॥ ३१॥ मायाधस्योपरिन्यस्य चतुर्णामथ विक्रमी । पञ्चबिन्दुरतो द्वाभ्यां लोकेशोऽप्यपरे द्वये ॥ ३२॥ प्रणवेनाभिधानेन नमस्कारेण भूषिताः। सर्वे मत्रवरा खेते स्वसामर्थ्यफलपदाः ॥ ३३ ।। 1 यथा CL. For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy