SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४ जयाख्यसंहिता [प.६ ऊकार ऊों लोकेशः प्रज्ञाधारस्तथैव च । सत्यश्च ऋत्तधामा च ऋकारस्स तु चाशः ॥ ३५ ॥ ऋकारं विष्ट विद्धि ज्वाला सैव प्रसारणम् । लिङ्गात्मा भगवान्मोक्तो लुकारस्तारकस्मृतः ।। ३६ ॥ लकारो दीर्घघोणश्च देवदत्तो विराट् स तु । ध्यत्र एकारसंज्ञस्तु जगधोनिरविग्रहः ॥ ३७॥ ऐश्वर्य योगधाता च पै समैरावणस्स्मृतः । ओकार ओतदेहश्च ओदनस्स च विक्रमी ॥ ३८ ॥ और्वोऽथ भूधराख्यश्च औस्स्मृतो यौषधात्मकः। त्रैलोक्यैश्वर्यदो व्यापी व्योमेशोऽङ्कार एव च ॥ ३९॥ विसर्गः सृष्टिकृत्ल्यातो ह्यकारः परमेश्वरः । कमलश्च करामश्च ककारः प्रकृतिः परा ।। ४०॥ खकारः खर्वदेहश्च वेदात्मा विश्वभावनः। गदध्वंसी गकारश्च गोविन्दस्स गदाधरः॥४१॥ घकारश्चैव धर्माशुस्तेजस्वी दीप्तिमान्स्मृतः । ङकार एकदंष्ट्रश्व भूतात्मा विश्वभावकः ॥ ४२ ॥ चकारश्चंचलश्चक्री चन्द्रांशुस्स च कथ्यते । छकारः छलविध्वंसी छन्दश्छन्दःपतिः स्मृतः॥४३॥ अजितो जन्महन्ता च जकारस्स च शाश्वतः। झषो झकारः कथितः सामात्मा सामपाठकः ॥४४॥ उत्तमस्त्वीश्वराख्यश्च ज्ञकारस्तत्त्वधारकः । चान्द्री टकार आह्लादो विश्वाप्यायकरः स्मृतः ॥४५॥ ठकारः कौस्तुभः प्रोक्तो नेमिधाराघरस्तथा। डकारो दण्डधारश्च मौसलोऽखण्डविक्रमः॥४६॥ ढकारो विश्वरूपश्च वृषकर्मा प्रतर्दनः । णकारोऽभयदश्शास्ता वैकुण्ठः परिकीर्तितः ॥४७॥ ताललक्ष्मा तकारश्च वैराजस्स्रग्धरस्स्मृतः । धन्वी भुवनपालश्च थकारस्सर्वरोधकः ॥४८॥ I 981 A. For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy