SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. ५-६] ब्रह्मज्ञानोत्पत्याख्यानम् मायारूपस्तु विनौषो मन्त्राद्यैरुपहन्यते । निकटस्था यथा राज्ञस्त्वन्येषां साधयन्ति च ॥ ३५ ॥ सिद्धिं राजोपगां शीघ्रमेवं मन्त्रादयः परम् । ज्ञात्वैवं सर्वदा विष य आस्ते मत्परायणः ॥ ४६ ॥ अभीप्सितेन मार्गेण निष्पधेताचिरात्तु सः। इति श्रीपाश्चरात्रे जयाख्यसंहितायां ब्रह्मज्ञानोत्पत्त्याख्यानं नाम पञ्चमः पटलः ॥ अथ मुख्यमन्त्रोद्धारो नाम षष्ठः पटलः || नारदःत्वत्प्रसादेन भगवन्संविल्लव्धा मया परा । मनसश्चञ्चलत्वाच्च नहि मे स्थिरतां व्रजेत् ॥१॥ अतः पूर्वोदितान्सर्वानुपायान्कथयस्व मे । अशेषांश्च क्रमेणैव भोगमोक्षफलपदान् ॥ २॥ [ मन्त्रनिरूपणारम्भः। श्रीभगवान्साधु नारद पृष्टोऽहं सारभूतमिदं त्वया । मन्त्रपूर्व हि वै सर्व यत्त्वया परिचोदितम् ॥ ३॥ तस्मान्मन्त्रं प्रवक्ष्यामि मुक्तिमुक्तिप्रदं शुभम् । स्थूलसूक्ष्मस्वरूपेण नानासिद्धिफलपदम् ।। ४ ॥ शक्यङ्गावरणोपेतमनेकाद्भुतदर्शनम् । [मातृकापीठपरिकल्पनाप्रकारः ] भूमिभागे समे शुद्ध मृद्रोमयसुलोपते ॥५॥ पञ्चगव्येन संसिक्ते चन्दनायुपलेपिते । निवाते च सुसंछने धूपैरप्यधिवासिते ॥ ६ ॥ मृदुकल्हारकुसुमैः केवलैः कुसुमैः शुभैः । प्रणवादिनमोन्तेन स्वनाना पूज्य वै पुरा ॥७॥ परिजप्याथ बहुशो मृदं भूमौ प्रसार्य च । चतुरनं मवृत्तं च द्विहस्तं हस्तमेव वा ॥८॥ 1 सुसंप A. For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy