SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८ जयाल्यसंहिता [प. ४-५ मुखेऽमिरापस्स्वेदो वै ग्रहा अक्षादयो मलम् । मलमस्योपचारत्वान्नत्वेवं परमार्थतः ॥१३० ॥ इदमुक्तं मया ब्रह्मन् ब्रह्मतत्त्वं यथार्थतः । यज्ज्ञात्वा न पुनर्भूयो भवमेष्यास सालम् ॥ १३१ ॥ खवत्सर्वगतं चैव यद्यप्यस्मिंश्चराचरे। . स्थितं ज्ञानं विना विप्र तथापि हि सुदुर्लभः ॥ १३२ ।। इति श्री पाञ्चरात्रे जयाख्यसंहितायां शुद्धसर्गब्रह्मतत्त्वाख्यानं नाम चतुर्थः पटलः । अथ ब्रह्मज्ञानोत्पत्याख्यानं नाम पञ्चमः पटलः नारदःब्रह्माभिन्नं विभो ज्ञानं श्रोतुमिच्छामि तत्त्वतः। येन सम्माप्यते ज्ञेयमन्तःकरणसंस्थितम् ।। १॥ [ ज्ञानस्य योगाभ्यासकलभ्यत्वम् ) श्रीभगवान्सर्वोपाधिविनिर्मुक्तं ज्ञानमेकान्तनिर्मलम् । उत्पद्यते हि युक्तस्य योगाभ्यासात्क्रमण तत् ॥ २॥ तेन तत्माप्यते विष अन्यथा दुर्लभं भवेत् । नारदःकथमेवंविधं ज्ञानमुत्पधेत जगत्प्रभो ॥ ३ ॥ यतस्स्याज्ञयसमता एतद्विस्तरतो वद । [ भगवच्छक्तिसामर्थ्याद्गुणसाम्यापत्या स्वात्मस्वरूपजिज्ञासोत्पत्तिः ] श्रीभगवान्संसारपादपस्थानां फलानां चैव नारद ॥ ४ ॥ पककर्मरसानां च प्रान्तानां भवसागरे । भगवच्छक्तिसामर्थ्यागुणसाम्यं भवेत्क्षणात् ॥५॥ तत्साम्यात्कर्मसमता जायते समनन्तरम् । तत्समत्वाद्विचारस्तु प्रवर्तेतात्मलाभदः ॥ ६ ॥ कोऽहं किमात्मकश्चैव किमिदं दुःखपञ्जरम् । यत्राहमसमाश्वस्तस्संस्थितस्सर्वदैव हि ॥ ७॥ 1तेऽभि A For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy