SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १-प्रधानपद्मम् २– पूर्वदिक्पद्मम् ३–दक्षिणदिक्पद्मम् [३७] मण्डलचित्रे प्रदर्शितैः सङ्ख्याकैर्ज्ञातव्यानां मण्डळावयवानां सूची १० - ( वीथ्यः ) पूर्वा दिक् ११ - आग्नेयी दिक् १२- दक्षिणा दिक् १३–नैर्ऋती दिक् १४ - पश्चिमा दिक् १५ - वायव्या दिक् १६ - उत्तरा दिक् १७- ईशान्या दिक् १८- द्वाराणि - पश्चिमदिक्पद्मम् ४ १ - उत्तरदिक्पद्मम् ६- आग्नेयपद्मम् ७- - ईशान्यपद्मम् ८- नैर्ऋत्यपद्मम् - वायव्यपद्मम् प्रधानपद्मादिषु १ - ९ प्रथमाङ्कतः नवमाङ्कपर्यन्तैः संख्याकैश्विहितेषु नवसु पद्मेषु चित्रितेषु कर्णिकादितत्तत्स्थाने निदर्शितैः सङ्ख्याकैर्मन्त्रसङ्ख्याप्रत्यभिज्ञापकैर्यथासङ्ख्यं तत्तत्स्थाने ते ते मन्त्रा मन्त्रसूचीतः समालोच्य विनियोज्याः । (१०) पूर्वस्यां दिशि ( ११ ) आग्नेय्यां (१२) दक्षिणस्यां (१३) नैर्ऋत्यां (१४) प्रतीच्यां (१५) वायव्यां मण्डलावयवभूतपूर्वदिगादिषु १० - १८ दशमाङ्कत अष्टादशाङ्कपर्यन्तैः सङ्घयाश्चिहितेषु विनियोज्यानां मन्त्राणां योजनप्रकारः अनेन पथा बोध्यः । (१६) उदीच्यां ( १७ ) ऐशान्यां ( १८ ) द्वारेषु P 600 www.kobatirth.org 133 ... ... 800 800 Acharya Shri Kailassagarsuri Gyanmandir ... For Private and Personal Use Only 80r ४९, ५९ ( मन्त्रौ ) ५०,६० ( मन्त्रौ ) ५१,६१ ( मन्त्रौ ) ५२,६२ ( मन्त्रौ ) ५३,६३ ( मन्त्रौ ) ५४,६४ ( मन्त्रौ ) ५५,६५ ( मन्त्रौ ) ५६,६६ ( मन्त्रौ ) २१ ( मन्त्रः )
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy