SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्रसलथा २८३ २८३ २८३ २८३ २८३ २८३ २८३ २८३ २८४ २८४ [२७] विषयाः अपशकुने प्रायश्चित्तम् अरिष्टचिन्तनादौ प्रायश्चित्तम् रेतःस्पन्दने प्रायश्चित्तम् गर्भपाते प्रायश्चित्तम् धेनुवधे प्रायश्चित्तम् वृक्षच्छेदे प्रायश्चित्तम् गुरोः खेदावहवादाद्याचरणे प्रायश्चित्तम् देवालयादौ मूत्रोत्सर्गादिकरणे प्रायश्चित्तम् वैष्णवारामतः क्रीडाथै फलपुष्पादिहरणे प्रायश्चित्तम् नग्नीभूय स्नाने प्रायश्चित्तम् .... वृद्धगुर्वपचारे प्रायश्चित्तम् दुष्टेन मनसा गुरुभार्यासुतयोर्दर्शने प्रायश्चित्तम् .... स्त्रीशूद्रादिवधे प्रायश्चित्तम् आलये चण्डालप्रवेशे प्रायश्चित्तम् रजकादीनां गहे प्रवेशे प्रायश्चित्तम् नियतानुष्ठानस्य विष्णुमयस्य सिद्धस्य सद्यःशुद्धयादिविशेषकथनम् ब्राह्मणादीनां सूतकमृतकयोर्जपाद्यनुष्ठानानर्हता उच्छिष्टसङ्करे प्रायश्चित्तम् अदीक्षितावलोकने प्रायश्चित्तम् गुरुदेवनाम्ना शपथाचरणे प्रायश्चित्ता सङ्करे प्रायश्चित्तम् स्तेयादौ प्रायश्चित्तम् मन्त्राधारभूता!पघातदोषशान्त्यर्थप्रायश्चित्तम् .... पटलः (२६). मूलमन्त्रसाधनम् मन्त्रसाधने देशवैलक्षण्यादिनियमः मूलमन्त्रस्य भूतोपशमनादौ विनियोगप्रकारः विषप्रशामनप्रकारः वशीकरणप्रकारः २८४ २८४ २८४ २८४ २८४ ř o rrrrrrr २८५ २८५ २८७-२८८ २८८-२९८ ___२८९ २८९ २९० २९० For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy