SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra विषया: स्थण्डिले पूजनविधानम् विधान शवस्य प्रोक्षणादिसंस्कारः आह्वानपूर्वकं जीवस्य शवशरीरे योजनम् जीवाह्वानमन्त्रः तस्य जीवस्य परे तवे संयोजन प्रकार : चिताकल्पनप्रकारः स्नानविधिः गुर्वादिभिः कर्तव्यजपविधिः नक्तं भगवतो यजनस्य कर्तव्यता अस्थिसञ्चयनम् शवसंस्कारस्यावश्यकर्तव्यता यतिधर्माश्रयाणां प्रेतसंस्कारे विशेषः परोक्षमृतानां संस्कार प्रकार: www.kobatirth.org सर्वस्य पूजाद्रव्यस्य कुण्डे होम: शवस्य चितायामारोपणम् योगपट्टादीनां शवस्य कण्ठादिस्थानविशेषे स्थापनम् चिताप्रज्वालनं पूर्णाहुतिश्च चिताभ्रमणपूर्वकमस्त्रकलशस्य वियति प्रक्षेपणविधिः प्रायश्चित्तविधिः सन्ध्यालोपे प्रायश्चित्तम् [ २५ ] प्रायश्चित्ताङ्गभूतपञ्चगव्यविधानम् कामतो ब्राह्मणवधे प्रायश्वित्तम् सुरापानप्रायश्चित्तम् स्वर्णस्यादौ प्रायश्चित्तम् गुरुपत्नीगमने प्रायश्चित्तम् : पटलः (२५ ) .... प्रमादादशुचिसंसृष्टान्नभक्षणे अन्यस्त्रीगमने च प्रायश्चित्तम् तत्र क्षत्रियादीनां विशेष: .... For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 0001 Nepa **** पत्रसङ्ख्या २६९ २६९ २७० २७० २७० २७० २७० २७१ २७१ २७१ २७१ २७१ २७२ २७२ २७२ २७२ २७२ २७३ २७३ - २७५ २७५-२८८ २७५ २७६ २७६ २७६ २७७ २७७ २७७ २७७
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy