SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्रसलपा २४९-२५० २५० २५० २५० २५० २५१ २५१ २५२ २५२ २५३ २६३ [ २३ ] विषयाः आप्तलक्षणम् अनाप्तलक्षणम् आरम्भिलक्षणम् अञ्जलिकारिलक्षणम् संप्रवर्तिलक्षणम् योगिलक्षणम् जपनिष्टानां लक्षणम् तापसलक्षणम् शास्त्रज्ञलक्षणम् शास्त्रधारकलक्षणम् उक्तलक्षणलक्षितानां यागपूजार्हत्वम् पञ्चकालभेदः पञ्चकालकर्तव्यकर्मभेदः पटलः (२३) श्राद्धविधिः दीक्षितैरपि श्राद्धस्यावश्यं कर्तव्यता धर्मेषु श्राद्धस्य श्रेष्ठयम् श्राद्धनिमित्तभूतकालादिविशेषः श्राद्धविधानप्रकार: आमन्त्रितानां वैष्णवानामासनपरिकल्पनप्रकार: गुरुवर्गे पितृवर्गे मातृवर्गे च स्थापनप्रकारः पित्रादौ जीवति पितामहादीनां नियोज्यता वैष्णवानामलामे सङ्कोचविधिः पित्रादिस्थाने वृतानां देहन्यासविधिः तेषां ध्यानप्रकारः पितॄणां पाद्यार्घ्यदानप्रकारः अर्ध्यसंस्रावस्य पितृपात्रेण ग्रहणम् पितृणां विष्णुरूपाणां ध्यानप्रकारः मन्त्रेशसन्निधावभ्यर्थनम् चरसाधनप्रकारः २५४-२६६ २५४ २५५ २५५ २५५ २५५ २००७ rearrer 1009 २५७ २५७ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy