SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७८ द्वितियः पादः। । १२ परोक्षे। १ श्रुसदवस्भ्यः १३ हशश्वद्युगान्तप्र परोक्षा वा। च्छये ह्यस्तनी च। २ तत्र कसुकानौ १४ अविवक्षिते।। तद्वत् । | १५ वाऽद्यतनी पुरादौ। ३ वेयिवदनाश्वदनू. १६ स्मे च वर्तमाना। - चानम् । १७ ननौ पृष्टोक्ती ४ अद्यतनी। सद्वत्। ५ विशेषाऽविवक्षा- १८ नन्वोर्वा । व्यामिश्रे। १९ सति । ६ रात्रौ वसोऽन्त्य- २० शत्रानशावेष्यति यामास्वप्तर्यद्य ।। तु सस्यो । ७ अनद्यतने यस्तनी। २१ तौ माङयाक्रोशेषु। ८ ख्याते दृश्ये। २२ वा वेत्तेः क्वसुः। ९ अयदि स्मृत्यर्थे । २३ पूङयजः शानः। भविष्यन्ती। २४ वयः शक्तिशीले। १० वा काङ्क्षायाम्। २५ धारीडोऽकृच्छ्रे११ कृतास्मरणाऽति- तृश् । निन्हवे परोक्षा। २६ सुगद्विषाहः सत्रि For Private and Personal Use Only
SR No.020423
Book TitleKusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdevji Chhagniramji Jain Shwetambar Samstha
Publication Year1943
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy