SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनस्युरस्यनत्या-| २१ अव्ययम् । धाने । २२ एकार्थं चानेकं च। १२ उपाजेऽन्वाजे। २३ उष्ट्रमुखादयः। १३ स्वाम्येधिः। २४ सहस्तेन। १४ साक्षादादि- २५ दिशो रूढ्याऽन्तइच्व्य र्थे । राले। १५ नित्यं हस्तेपाणा- २६ तत्रादाय मिथवुद्वाहे। स्तेन प्रहृत्येति स१६ प्राध्वं बन्धे। रूपेण युद्धेऽव्य१७ जीविकोपनिषदो यीभावः। पम्ये। २७ नदीभिर्नामिन। १८ नाम नाम्नैकार्ये २८ सङ्ख्या समाहारे। समासो बहुलम् । १९ सुज्वार्थे सङ्ख्या " २९ वंश्येन पूर्वार्थे । सङ्घये सङ्ख्य- ३० पारेमध्येऽग्रेऽन्तः या बहुव्रीहिः। । षष्ठ्या वा। २० आसन्नादूराधिका- ३१ यावदियत्त्वे । ध्य‘‘दिपूरणं | ३२ पर्यपाङ्बहिरच् द्वितीयाद्यन्यार्थे ।। पञ्चम्या। For Private and Personal Use Only
SR No.020423
Book TitleKusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdevji Chhagniramji Jain Shwetambar Samstha
Publication Year1943
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy