SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra चतुर्थः पादः । १ स्त्रियां नृतोऽस्वस्रादेर्डीः । २ अधातूहदितः । www.kobatirth.org रश्च । ५ वा बहुव्रीहेः । ६ वा पादः । ३ अञ्चः । ४ णस्वराऽघोषाद्वनो ७ ऊध्नः । ८ अशिशोः । ९ संख्यादेहयना - द्वयसि । १० दाम्नः । ११ अनो वा । १२ नाम्नि । १३ नोपान्त्यवतः । २४ १४ मनः । १५ ताभ्यां वाप् डित् Acharya Shri Kailassagarsuri Gyanmandir १६ अजादेः । १७ ऋचि पादः पापदे | १८ आत् । १९. गौरादिभ्यो मुख्यान्ङीः । २० अणञेयेकण्नञ्स्नटिताम् । २१ वयस्यनन्त्ये | २२ द्विगोः समाहारात् । २३ परिमाणात्तद्धितलुक्यविस्ताचितकम्बल्यात् । २४ काण्डात् प्रमाणादक्षेत्रे | २५ पुरुषाद्वा । २६ रेवतरोहिणा | २७ नीलात्प्राण्यौषध्योः । For Private and Personal Use Only
SR No.020423
Book TitleKusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdevji Chhagniramji Jain Shwetambar Samstha
Publication Year1943
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy