________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०७
दुंदुभिर्वमतिवृष्णिपाण्यविज्ञातिरालिकलयोऽञ्जलिघृणिः । अग्निवह्निकृमयोऽहि रीदिविग्रन्थिकुक्षितयोऽईनिर्ध्वनिः ॥१६॥ गिरिशिश्रुजायुको हाहाहूहूश्च नग्नहूर्गर्मुत् । पादश्मानावामा पाप्मस्थेमोष्मयक्ष्माणः ॥१७॥
इति पुल्लिङ्गाधिकारः॥
स्त्रीलिङ्गं योनिमम्रीसेनावल्लितडिन्निशाम् । वीचितन्द्रावटुग्रीवाजिह्वाशस्त्रीदयादिशाम् ॥१८॥ शिंशपाद्या नदीवीणाज्योत्स्नाचीरीतिथीधियाम् । अङ्गुलीकलशीकङ्गुहिङ्गुपुत्रीसुरानसाम् ।।१९।। रास्नाशिलावचालालाशिम्बाकृष्णोष्णिकाश्रियाम् । स्पृकापण्याऽतसीधाय्यासरघारोचनाभवाम् ॥२०॥ हरिद्रामांसिदूर्वाऽऽलूबलाकाकृष्णलागिराम् । इत्त प्राण्यङ्गवाचि स्यादीदूदेकस्वरं कृतः ॥२१॥ पात्रादिवर्जितादन्तोत्तरपदः समाहारे । द्विगुरन्नाबन्तान्तो वाऽन्यस्तु सवों नपुंसकः ॥२२॥ लिन्मिन्यनिण्यणिस्त्रयुक्ताः, कचित्तिगल्पहस्वकप् । विंशत्याद्याशताद्वन्द्वे, सा चैक्ये द्वन्द्वमेययोः ॥२३॥ झुग्गीतिलताभिदि ध्रुवा, विडनरि वारि घटीभबन्धयोः । शल्यध्वनिवाघभित्सु तु, क्ष्वेडा दुन्दुभिरक्षबिन्दुषु ॥२४॥
For Private and Personal Use Only