SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १६ रिणा तसा । ३६ लक्षणवीपस्येत्थ - म्भूतेष्वभिना । ३७ भागिनि च प्रति पर्यनुभिः । Acharya Shri Kailassagarsuri Gyanmandir ५० व्याप्ये द्विद्रोणादिभ्यो वीप्सा याम् । ५१ समो ज्ञोऽस्मृतौ वा । ५२ दामः संप्रदानेऽधआत्माने च । ५३ चतुर्थी । ५४ तादर्थ्ये | ५५ रुचिक्लृप्यर्थधा ३८ हेतुसहार्थेऽनुना । ३९ उत्कृष्टेऽनूपेन । ४० कर्म्मणि । ४९ क्रियाविशेषणात् । ४२ कालाध्वनोर्व्याप्तौ । ४३ सिद्धौ तृतीया । ४४ हेतुकर्तृकरणेत्थम्भूतलक्षणे । ४५ सहार्थे । ५६ प्रत्याङः श्रुवा थिनि । ४६ यद्भेदैस्तद्वदाख्या ।। ५७ प्रत्यनोर्गुणाख्या ४७ कृताद्यैः । रिभिः प्रेयविकारोत्तमर्णेषु । तरि । ४८ काले भान्नवाधारे । ५८ यद्वीक्ष्ये राधीक्षी । ४९ प्रसितोत्सुकाव - ५९ उत्पातेन ज्ञाप्ये । बद्धैः । ६० श्लाघहूनुस्थाशपा For Private and Personal Use Only
SR No.020423
Book TitleKusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdevji Chhagniramji Jain Shwetambar Samstha
Publication Year1943
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy