________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९५
आकृतिग्रहणाज्जातिर्लिङ्गानां न च सर्वभाक् । सकृदाख्यातनिर्गाह्या गोत्रं च चरणैः सह ॥५॥
सत्वे निविशतेऽपैति पृथग्जातिषु दृश्यते । आधेयश्चाक्रियाजश्च सोऽसत्वप्रकृतिर्गुणः ||६|| इदमस्तु सन्निकृष्टं समीपतरवर्ति चैतदो रूपं । अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात् ||७| नकारजावनुस्वारपश्चमौ धुटि धातुषु । सकारजः शकारचे पट्टिवर्गस्वर्गजः ||८|| उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । विहाराहारसंहारप्रहारप्रतिहारवत् ||९|| धात्वर्थो बाधते कश्चित् कश्चित्तमनुवर्त्तते । तमेव विशिनऽन्योऽनर्थकोऽन्यः प्रयुज्यते ॥ १० ॥ फलव्यापारयोरेक निष्ठतायामकर्मकः । धातुस्तयोर्धर्मिभेदे सकर्मकउदाहृतः ॥ ११ ॥ धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोsकर्मिका क्रिया || १२ | नीव हि कृषोण्यन्तादुहिब्रू पृच्छिभिक्षिचिरुधिशास्वर्थाः । पचियाचिदण्डिकृग्रहम थिजिप्रमुखा द्विकर्माणः ॥ १३ ॥ न्यादीनां कर्मणो मुख्यं प्रत्ययो वक्ति कर्मजः । नयते गौर्द्विजैग्राम भारो ग्राममथोद्यते || १४ ||
For Private and Personal Use Only