SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९२ स्त्रीलिङ्गार्थे लकारो हि उत और्विति वो भवेत् । शः क्रयादिः क्यः शिति प्रोक्तः षः पितोऽविशेषणे ॥ पदत्वार्थे सकारो हि नोक्ता अत्र न सन्ति च । धातुनां प्रत्ययानां चानुबन्धः कथितो मया ॥३०॥ इत्यनुबन्धफलम् । द्युतादेरद्यतन्यां चाङात्मनेपदमिष्यते । वृदादिपञ्चकेऽन्यो वा स्यसनोरात्मनेपदम् ॥१॥ ज्वलादिौँ भवेत्वृद्धि र्यजादेः सम्प्रसारणं । घटादीनां भवेद्हस्वो णौ परेऽजीघटत् सदा ॥२॥ अद्यतन्यां पुषादित्वादङ् परस्मैपदे भवेत् । स्वादित्वाच क्तयोस्तस्य नकारः प्रकटो भवेत् ॥३॥ प्वादिनां गदितो हस्वो ल्वादेस्क्तक्तयोश्च नो भवेत् । युजादयो विकल्पेन ज्ञेयाश्चुरादिके गणे ॥४॥ मुचादेर्नागमोरो च कुटादित्वात् सिचि परे । गुणवृद्धेरभावश्च कथितो हेमसूरिणा ॥५॥ अदन्तानां गुणो वृद्धियचुरादिश्च नो भवेत् । संक्षेपेण फलं चैतदीषितं वानरेण हि ॥६॥ । इति वृत्गणफलम् । For Private and Personal Use Only
SR No.020423
Book TitleKusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdevji Chhagniramji Jain Shwetambar Samstha
Publication Year1943
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy