SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३५ हिस्वी यथाविधि | ५२ शापे व्याप्यात् । तध्वमौ च ५३ स्वाद्वाददीर्घात् । तयुष्मदि। ५४ विदग्भ्यः कात्स्न्र्ये ४३ प्रचये नवा सामा- णम् । न्यार्थस्य। | ५५ यावतो विन्द४४ निषेधेऽलंखल्योः | जीवः। तवा। ५६ चर्मोदरात्पूरेः। ४५ परावरे। | ५७ वृष्टिमाने ऊलु४६ निमील्यादिमेङ- चास्य वा। स्तुल्यकर्तके। ५८ चेलार्थात् क्नोपेः । ४७ प्राकाले। ५९ गात्रपुरुषात्लः। ४८ रुणम् चाभी- ६० शुष्कचूर्णरूक्षाक्षण्ये। स्पिषस्तस्यैव। ४९ पूर्वाग्रे प्रथमे। ६१ कृग्ग्रहोऽकृत ५० अन्यथैवंकथमिः जीवात्। त्थमः कृगोऽनर्थ- ६२ निमूलात्कषः । कात्। ६३ हनश्च समूलात्। ५१ यथातथादीयो- ६४ करणेभ्यः। त्तरे। ६५ स्वस्नेहनार्थात्पुष For Private and Personal Use Only
SR No.020423
Book TitleKusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdevji Chhagniramji Jain Shwetambar Samstha
Publication Year1943
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy