SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तृतीय पादः । १ वत्स्यति गम्यादिः । २ वा हेतुसिद्धौ क्तः । ३ कषोऽनिटः । ४ भविष्यन्ती । ५ अनद्यतने श्वस्तनी। ६ परिदेवने । ७ पुरायावतोर्वर्त्त माना । ८ कदाकर्नया । ९ किंवृत्ते लिप्सायाम् । १० लिप्स्यसिद्धौ । ११ पञ्चम्यर्थहेतौ । १२८ १२ सप्तमी चोर्ध्वमौहूर्तिके । १३ क्रियायां क्रिया र्थायां तुम्णकचभविष्यन्ती । Acharya Shri Kailassagarsuri Gyanmandir १४ कर्मणोऽण् । १५ भाववचनाः । १६ पदरुजविशस्पृशो घञ् । १७ सतैः स्थिरव्याधिबलमत्स्ये । १८ भावाऽकत्रः । १९ इङोऽपादाने तु टिद्वा । २० श्रो वायुवर्णनिवृत्ते | २१ निरभेः पूल्वः । २२ रोरुपसर्गात् । २३ भूयदोऽल् । २४ न्यादो नवा । २५ संनिव्युपाद्यमः । २६ नेदपठन कणः । २७ वैणे क्वणः । For Private and Personal Use Only
SR No.020423
Book TitleKusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdevji Chhagniramji Jain Shwetambar Samstha
Publication Year1943
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy