SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६२ ज्योतिर्विज्ञानशब्दकोषः (५) द्रोणः, (६) शूर्पः, (७) खारी, (८) प्रवर्तिका, (९) वाहः। मुष्टिपर्यायाः- १ मुष्टिः (पु० स्त्री०) मुष्टी, मुचुटि:, मुचुटी, मुस्तुः, संग्राहः। तदुक्तम्सम्पिण्डिताङ्गुलिः पाणिर्मुष्टिर्मुचुट्यपि।' इत्यभि०चि०३/१३७/५९७। मुष्टिवाचकशब्दाः-आम्रम्, चतुर्थिका, निकुञ्चकम्, पलम्, प्रकुञ्चकम्, बिल्वम्, मुष्टिः, षोडशी, सृपाटः। उदमानप०-उदमान:, आढकस्य पञ्चाशत्तमो भागः। तदुक्तम्-'कुल्या स्यादष्टभिद्रोणैद्रोणपादेन चाढकः। अतोऽर्द्धशतिको भाग उदमान उदाहत:।।' इति श०चि०२/३५७। कुडवपर्यायाः-अर्द्धशरावकः, अष्टमानम्, कुटपः, कुडपः, कुडव:, पाद:, प्रस्थतुर्यांशः। 'माणा' इति। 'पौवा' इति च भाषा। प्रस्थप०-कुडवचतुष्टयम्, प्रस्थः, शेटकः, शेरः, सेरः, 'पाथा' इति। 'सेर' इति च भाषा। आढकप०-आढक:, कांस्यपात्रं, चतुःषष्टिपल:, द्रोणचतुर्थांश:, प्रस्थचतुष्टयम्, भाजनम्। द्रोणप०-अर्मणः, आढकचतुष्टयम्, उन्मानम्, कलश:, खारीतुर्यभागः, घटः, द्रोण:, नल्वणः, राशिः। खारीप०-खारः, खारि:, खारिका, खारी, द्रोणचतुष्टयम्, प्रवर्तिकपञ्चमांश:, वाहविंशत्यंशः, षण्ण्वत्यधिका चतुःसहस्रपालिका। प्रवर्त्तप०-खारिपञ्चकम्, प्रवर्त्तः, प्रवर्तिका। वाहप०-खारिविशम्, वाहः। १. मागधीयमाने तुला (प्रस्थ) मानस्य न्यास:२ कर्षों = १ शुक्तिः। २ शुक्ती = १ पलम् । २ पले = १ प्रसृतिः। २ प्रसृती = १ अञ्जलिः। २ अञ्जली = १ मानिका (कुडव:)। २ मानिके = १ प्रस्थः। ४ प्रस्थाः = १ आढकः। ४ आढका: = १ द्रोण:। २ द्रोणौ = १ शूर्पः। २ शूरॊ = १ द्रोणी। ४ द्रोण्यः = १ खारी। २०००पलानां द्विसहस्रं = १ भारः। १०० पलानां शतं = १ तुला। अथवा४ माषा = १ टङ्कः। ४ टङ्काः = १ अक्षः। ४ अक्षा: = १ विल्वम् ४ बिल्वानि = १ कुडवः।। ४ कुडवा: = १ प्रस्थाः ४ प्रस्था: १ आढकः। ४ आढका: = १ राशिः। ४ राशयः = १ गोण्यः। ४ गोण्यः = १ खारि। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy