SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिर्विज्ञानशब्दकोषः चन्द्रेज्ययोःप०-मेज्यौ। चन्द्राच्छयो:प०-माच्छौ। गुरूभयोःप०-अनिमिषानिमिषद्विषदर्चितौ, अमात्यौ, अर्चितो, अच्यौँ, आचार्यो, उपनियौ, उपाध्यायौ, गुरू, पूजितौ, पूज्यौ, मंत्रिणौ, महितो, वन्दितौ, वन्द्यौ वाडवखगौ, विप्रो, शासितदेवदैत्यौ। शुक्रगुर्वो:प०-भेज्यौ। शुक्रशन्योःप०-शुक्ल्लाशुक्लौ, सितासितौ, सितसौरी। गुरूशुक्ररविभौमप०-द्विजराजखेचराः। सूर्यारमन्दप-विषमग्रहाः। रविभौमप०-राजग्रहो। भौमार्किप०-भूमीसूर्यपुत्रौ। भौमबुथप०-कुचन्द्रसूनू। उच्चराशिपर्यायाः-उच्चम् (पु०, न०), उच्चगृहम्, उच्चभम्, उच्चभवनम्, उच्चराशिः, उच्चक्षम्, तुङ्गम्, तुङ्गगृहम्, तुङ्गभम्, तुङ्गभवनम्, तुङ्गराशि:, तुङ्गर्भम्। ग्रहोच्चराशिनामानि–(१) मेषः, (२) वृषः, (३) मकरः, (४) कन्या, (५) कर्कः, (६) मीन:, (७) तुला, एतेऽर्कात्क्रमत उच्चराशय: सन्ति। ग्रहोच्चांशसंख्या:-दश, त्रयः, अष्टाविंशतिः, पञ्चदश, पञ्च, सप्तविंशतिः, विंशतिश्चैते रवेः क्रमादुक्तोच्चराशिषच्चांशाः सन्ति। नीचराशिपर्यायाः-अधरम्, अधरगृहम्, अधरभम्, अधरभवनम्, अधरराशि:, अधरक्षम्, निम्नम्, निम्नगृहम्, निम्नभम्, निम्नभवनम्, निम्नराशिः, निम्नक्षम्, नीच:, नीचगृहम्, नीचभम, नीचभवनम्, नीचराशि: नीचर्भम्।। ग्रहनीचराशिनामानि-(१) तुला, (२) वृश्चिकः, (३) कर्कः, (४) मीनः, (५) मकरः, (६) कन्या, (७) मेषः, एतेऽर्कात् क्रमतो नीचराशयः सन्ति, नीचांशास्तच्चांशवद बोध्या:। मूलत्रिकोणराशिपर्याया:-त्रिकोणम्, त्रिकोणगृहम्, त्रिकोणभम्, त्रिकोणभवनम्, त्रिकोणराशिः, त्रिकोणक्षम्, मूलत्रिकोणम्, मूलत्रिकोणगृहम्, मूलत्रिकोणभम्, मूलत्रिकोणभवनम्, मूलत्रिकोणराशि:, मूलत्रिकोणक्षम्। ग्रहमूलत्रिकोणराशिनामानि–(१) सिंहः, (२) वृषः, (३) मेषः, (४) कन्या, (५) धनुः, (६) तुला, (७) कुम्भः, इत्येतेऽर्कात् क्रमतो ग्रहाणां मूलत्रिकोणराशयः सन्ति। ग्रहमूलत्रिकोणांशसंख्याः -विंशतिः, सप्तविंशतिः, द्वादश, पञ्च, दश, पञ्चदश, विंशतिश्चैते रवे: क्रमान्मूलत्रिकोणांशाः सन्ति। कालपुरुषानेग्रहविभाग:-(१) शीर्ष, मुखं च, (२) गल:, (३) पृष्ठ उदरं च, (४) कर: अंघ्रिश्च, (५) कटी जघने च, (६) गुह्य मुष्कं च, (७) जानू, इत्येतेषु कालपुरुषशरीरावयवेषु एकादिसंख्याक्रमतो रव्यादिग्रहाणां विभागो बोध्यः। ग्रहयातुनामानि–(१) अस्थि, (२) रुधिरम्, (३) मज्जा, (४) त्वचा, (५) वसा, (६) वीर्यम्, (७) स्नायुश्चैते धातवोऽर्कात् क्रमात्सन्ति। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy