SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४ ज्योतिर्विज्ञानशब्दकोषः चन्द्ररिपः, तमः खेटः, तमोगुणः, दन्दशूकः, दनुजेशः, दर्वीकरः, दानवपः, दानवेन्द्रः, देवरिपुः, देवशत्रुः, दैत्यग्रहः दैत्यच्छायाः, दैत्याधिभूः, नागराजः, फणिपति:, फणीश्वरः, बध्नवैरी (इन्), भरणीभूः, भुजङ्गमः, भुजगराट् (ज्), भुजगेन्द्रः, भोगिनाथः, भोगिपति:, मलयजः, रविरिपुः, विधुन्तुदः, विधुमर्दी, विधुवैरी (इन्), बिलेशयः, विषधरः, व्यालपतिः, व्यालपाल:, 'शशिमर्दी (इन्), शिरोग्रहः, शिरोवक्त्रम्, शीर्षदेह:, सिंहिकाभूः, सिहसूनुः, सैहिकेयः, सोमशत्रुः, (५) अभ्रपिशाचम् :, अमृतचौरः, असुरनाथः, असुराधीशः, इन्दुप्रत्यर्थी (इन्), उरगाधिपः, उरगाधिभूः, ग्रहकल्लोलः, तिमिरदीप्तिः, दनुजनाथः, दानवेश्वरः, नागाधिराजः, निशाकरारिः, पवनाशनः, फणिनायकः, भुजगपतिः, भुजगविभुः, भुजङ्गनाथः, भुजङ्गमेशः, भुजङ्गविभुः, भुजङ्गाधिभूः, विधुबाधकः, शिरोधुचरः, सिंहिकापुत्रः, सिंहिकासुतः, सिंहिकासूनुः, सिहीतनूजः, सिहीनन्दनः, सोमसपत्न:, (६) अभ्रपिशाचकम्, इन्दुविमर्दनः, उरगाधिनाथः, उषाविभुशत्रुः, तुहिनांशुन्तुदः, दानवाधिपतिः, पवनभुक्पतिः; फणिनामधिपः, भरणीसम्भवः, भुजगनायकः, रविचन्द्ररिपुः, विहङ्गकल्लोल:, सिंहिकानन्दनः, सिंहीतनुजन्मा (अन्), स्वर्गदिवामणिः, हिमकररिपुः, (७) कुमुदपतिरिपुः, तमीनाथसपत्न:, दानववृन्दनाथः, दिवसकररिपुः, फणिनामधीश्वरः, सिंहिकाकायजात:, सिंहिकागर्भभूतः, सिंहिकादेहभवः, सिंहीसंहननभूः, (८) कुमुदिनीपतिपात:, त्रिदशसद्मदिवाकृत् (द्), धवलकरसपत्नः, रविचन्द्रविमर्दनः, सूर्याचन्द्रमसोररि:, (९) देवनिकेतनभास्करः, रजनीश्वररश्मिहर:, (११) विभावरीनाथमरीचिहर्ता (तृ), दाक्षायणीनायकरश्मिहर्ता (तृ), (१२) निशीथिनीनायकदीधितेर्हरः। सर्पपर्यायाः-अहिः, नागः, सर्पः, शेषस्त्वन्यत्र। अन्यकारप०-अन्धकारम्, अन्धतमसम्, अन्धातमसम्, अवतमसम्, आतति:, आसक्तम्, तमः, तम: (अस्) (न०), तमिस्रम्, तामिस्रम्, तिमिरम्, दिगम्बर:, दिनकेसर:, दिनाण्डम्, ध्वान्तम्, निशावर्म (अन्), नीलपङ्कम्, भूच्छायम्, भूच्छाया, रजोवलम्, रात्रिरागः, वियद्भूति:, वृत्रः, शार्वरम्, सन्तमसम्। केतुपर्यायाः-(२) अहिः, कृशः, केतुः, गुदम्, गुह्यम्, चूडी (इन्), तटम्, ध्वजः, पुच्छम्, वक्रः, शिरवी (इन्), श्रीमान् (मतु०), सर्पः, (३) अकचः, अनिल:, आहिकः, उत्पात:, कबन्धः, केतन:, केतवः, धूमज:, पताकः, मृत्युभूः, वारुणः, विकचः, विकेशः, शिखाभृत् (द्), शिखावान् (मतु०), (४) अचिकुरः, आश्लेषाभूः, ऊर्ध्वकचः, केशपाशी (इन्), ग्रहान्तिमः, चन्द्राराति:, तमः पुच्छ:, धूम्रकाय:, बिलेशयः, ब्रह्मपुत्रः, मृत्युपुत्रः, मृत्युसुतः, राहुपुच्छः, विषगर्भः, वैजयन्तः, (५) अश्लेषाभव:, आर्द्रालुब्धकः, कबन्धखगः, कबन्धग्रहः, वैजयन्तकः, शिखिविकासी (इन्), (६) उपप्लवाकच: विभावसुसुत: (७) अकचनाकवासः, कबन्धनभश्चरः, कमलजतनयः, केशपाशिखचर:, हिमकरदमनः, (८) विधुवर्गविमोचनः। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy