SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८ ज्योतिर्विज्ञानशब्दकोषः बृहतांपतिः, मघवद्गुरुः, मरुदर्चित:, मरुदा- चार्य:, मरुन्नमस्य:, मरुद्याजकः, महेन्द्रगुरुः वचसांपतिः, वाचामधीश:, वासवगुरुः, वासवपूज्य:, वासवार्चित:, विबुधपूज्य:, विबुधाचार्य:, विबुधामात्यः, वृत्रारिपूज्य:, वृत्रारिवन्धः, वृषवन्दितः, शक्रस्य मंत्री (इन्), शासितदेव:, सरस्वतीश:, सुरनमस्यः, सुरपूजितः, सुरमहेज्य:, सुरयाजकः, सुराणांगुरु:, सुराधिदेव:, सुरेन्द्रगुरु:, सुरेन्द्रवन्धः, सुरेशगुरुः, सुरेशनुतः, सुरेशपूज्य:, सुरेशमंत्री (इन्), सुरेशाचार्य:, सुरेशार्चित:, सुरोपाध्याय: स्वरर्चितांघ्रि, (६)अनिमिषाचार्यः, अनिमिषार्चित:, अमरपुरोधा: (अस्), अमरार्चितांघ्रिः, अमरेशमंत्री (इन्), आदितेयगुरुः, आदित्यार्चितांघ्रिः, इन्द्रपुरोहितः, इन्द्रसुवस्तिकः उतथ्यसोदरः उतथ्यावरजः,गीर्वाणेशवन्धः, चित्रशिखण्डिजः, त्रिदशपगुरुः, त्रिदशपतीज्य:, त्रिदशसचिव:, दम्भोलिभृदिज्य:, दम्भोलिभृन्मंत्री (इन्), दिविचराचार्य:, देवपतिपूज्य:, देवपतिमंत्री (इन्), देवपुरोहितः, देवराजार्चित:, देवसमर्चित:, निर्जरसचिवः, पर्जन्यार्चितपत् (द्), पविपाणिपूज्य:, पविपाणिमंत्री (इन्), पुरन्दरगुरुः, पुरन्दराचार्य:, पुरन्दरामात्यः, पुरुहूतपूज्यः, पुरुहूतवन्धः, प्राक्फाल्गुनीसुत:, बलारातिगुरुः, मघोन: सचिवः, मरुतां पुरोधा: (अस), मरुताममात्य:, मरुत्पुरोहितः, मरुदधिदेव:, मरुदुपाध्यायः, महेन्द्रसचिव:, लेखपुरोहित: वचसामधीशः, विबुधवन्दितः, विबुधसचिव:, विबुधेन्द्रमंत्री (इन्), शक्रपुरोहितः, शक्रसुवस्तिकः, शच्याः प्रभोमंत्री (इन्), शतक्रतुगुरुः, संवर्तपूर्वज:, सुमनोनमस्य:, सुरनाथगुरु:, सुरपतिगुरुः, सुरपपुरोधाः (अस्), सुरपुरोहितः, सुरराजगुरुः, सुरराजपूज्यः, सुरराजवन्द्यः, सुरवन्धमानः, सुराय॑चरणः, सुरेन्द्रयाजकः, सुरेशनमस्य:, सुरेशपूजितः, सुरेशयाजकः, सुरेशसचिवः, सुरेशाधिदेव: सुरेशोपाध्यायः (७) अदितिजनिगुरुः, अदितिसुतामात्यः, अमरनाथपूज्य:, अमरपार्चितांनिः, अमरपूजितांघि:, अमरपूज्यपादः, अमरराजपूज्य:, अमरराजमंत्री (इन्), अमरवन्धमानः, अमरधीसहाय:, अमरेन्द्रोपाध्यायः, इन्द्रस्यपुरोहितः, कुलिशधरनुतः, कुलिशभृत्सचिवः, गणपतिगणकः, गीर्वाणराजार्चित:, चित्रशिखण्डिसूनुः, त्रिदशपतिगुरुः, त्रिदशराजगुरुः, त्रिदिवेशवन्दित:, दानवारिसचिवः, देवताराजपूज्य:, देवदेवसचिवः, देवदेवाधिदेव:, देवनायकगुरु:, देवेशपुरोहित:, निर्जरराजपूज्य:, पविपाणिपूजितः, मरुत्पतिपूजितः, मरुद्वन्दितपदः, मेघयानाचितांघ्रिः, वचसांपरिवृढः, विबुधपतिगुरुः, शचीपतेः पुरोधा: (अस्), संक्रन्दनसचिवः, सुनासीरपुरोधाः (अस्), सुरनाथपूजितः, सुरनाथयाजकः, सुरपतिवन्दितः, सुरराजपुरोधा: (अस्), सुरराजवन्दित:, सुरवन्दितपदः, सुरेशपुरोहितः, (८) अदितिनन्दनपूज्य:, अमरनाथवन्दितः, अमर्त्यपूज्यचरणः, अमृतान्धसांपूजितः, अस्वप्नदेवसचिवः, ऋभुविभुवन्दितांघ्रिः, क्रतुभुजांपतिपूज्य:, गीर्वाणनाथसचिव:, चित्रशिखण्डिप्रसूतः, दिविषन्नुतचरण:, दिवौकसांदेवगुरुः, निर्जरराजवन्दितः, निलिम्पराजपूजितः बहिर्मुखवन्दितांघ्रिः, यज्ञभुजां सौवस्तिकः, वृन्दारकार्चितपदः, सुपर्वनाथमहितः, सुरकुलपतिपूज्य:, सुरेशवन्दितपदः, सुरेश्वरपूजितांघ्रिः, स्वलोकराजसचिवः, (९) अमृतादनार्चितपदः, CHHATHRALHHH For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy