________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रहसर्गः आत्मीयपर्याया:-अन्तरङ्गम्, आत्मीयम्, निजम्, नैजम्, स्वम्, स्वकम्, स्वकीयम्, स्वीयम्।
स्वराशिप०-आत्मीयभम्, आत्मीयराशिः, निजगृहम, निजभम्, निजराशि:, निजङ्क्षम्, स्वगृहम्, स्वभम्, स्वराशिः, स्वक्षम्, स्वकीयगृहम्, स्वकीयभम्, स्वकीयराशिः, स्वकीयक्षम्, स्वीयगृहम्, स्वीयभम्, स्वीयराशिः, स्वीयर्क्षम् ।
स्वांशप०-स्वनवांश: स्वभागः, स्वलवः, स्वांश:, स्वांशकः।
वर्गोत्तमांशप०-उत्तमभागः, उत्तमलवः, उत्तमांशः, उत्तमांशकः, वर्गोत्तमः, वर्गोत्तमभागः, वर्गोत्तमलव:, वर्गोत्तमांश:, वर्गोत्तमांशकः। __वर्गोत्तमांशभेदा-(१) प्रथमां (आद्यां) शक, (२) पश्चमांशकः, (३) नवमांशकश्चैते वर्गोत्तमांशस्य त्रयो भेदाः स्युः।
ते च यथा-चरराशिषु प्रथमनवांश:, स्थिरराशिषु पञ्चमनवांश:, द्विस्वभावराशिषु नवमनवांशो वर्गोत्तमसंज्ञको बोध्यः। ॥ इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे राशिसर्ग: चतुर्थः॥४॥
अथ ग्रहसर्गः-५ ग्रहपर्याया:-(२) खगः, खसत् (द), खेटः, खौका: (अस्), ग्रहः, धुगः, धुसत् (द), (३) अभ्रगः, खगामी (इन्), खगेन्द्रः, खचर: खचारः, खचारी (इन्), खपान्थः, खवा (अन्), खेगामी (इन्), खेचरः, गोगतिः, ग्रहेन्द्रः, दिविषत् (द्), दिवौका (अस्), धुगतिः, धुगामी (इन्), धुचरः, धुचारी (इन्), नभः सत् (द्), नभोगः, विबुधः, वियद्गः, विहगः, विहङ्गः, व्योमग:, (४) अभ्रगतिः, अभ्रगामी (इन्), अभ्रचरः, अम्बरगः, आकाशगः, गगनगः, गगनसत् (द), दिविचरः, नभश्चरः, पुष्करग:, वियच्चरः, विहङ्गमः, व्योमगतिः, व्योमगामी (इन्), व्योमगृहः, व्योमगेहः, व्योमचर:, व्योमचारी (इन्), व्योमाटन:, व्योम्निगतिः, (५) अम्बरगतिः, अम्बरगामी (इन्), अम्बरचरः, अम्बरचारी (इन्), अम्बरपान्थः, अम्बरवास:, अम्बरायणः, आकाशगतिः, आकाशगामी (इन्), आकाशगेहः, आकाशचरः, आकाशचारी (इन्), आकाशवासः, आकाशाटन:, गगनगतिः, गगनगामी (इन्), गगनगेहः, गगनचरः, गगनचारी (इन्), गगनवासः, गगनवासी (इन्), गगनाटनः, गगनेचरः, पुष्करचरः, पुष्करालयः, व्योमनिवास:, (६) अनिलाध्ववेगः, अम्बरनिवास:, आकाशनिलयः, आकाशसदनः; गगननिवास:, आकाशनिलयः, आकाशसदनः, गगननिवासः, गगनभ्रमणः, गगनविचारी (इन्), गगनाधिवासी (इन्), विष्णुपदायन:, हरिवर्त्मचर, हरिवर्त्मचारी (इन्), (७) पुष्करालयशाली (इन्), महाबलवम॑गः, विबुधमार्गचरः, व्योमतलाधिवास:, समीरायणचारी (इन्), (८) गगनगृहनिवासः, पत्ररथायनायनः।
आकाशप०-अनन्तम्, अन्तरिक्षम्, अन्तरीक्षम्, अभ्रम्, अभ्रपथः, अम्बरम्, अर्कमार्गः, अवटी (इन्), आकाशः, उडुपथः, खम्, गगनम्, ग्रहनेमिः, धनाश्रयः, चन्द्रमार्गः, छायापथः,
For Private and Personal Use Only