SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७ राशिसर्गः मृगवदनः, हरिणाननः, (६) ऋषविशेषभुक् (ज्) हरिणवदनः। कुम्भपर्यायाः-(१) बः, (२) कुटः, कुम्भः, घटः, निप:, (३) कलश:, कुम्भेभृत्, (द) घटभृत्, तोयभृत्, हृद्रोगः, (४) कलशभृत्, कुम्भधरः, घटधरः, घटरूपः, चित्तामयः, चेतोगदः, तोयधरः, पयोधरः, (५) कलशधरः, हृदयरोग:। मीनप०-(२) अन्त्यम्, कन्दः, झषः, तिमिः, प्रोष्ठी (इन्), मत्स्य:, मीन:, शक्ली (इन्), (३) अण्डजः, अन्तिमः, अन्त्यभम्, इत्थसिः, तुरष्कः, पाठीन:, पाठीरः, मीनालि:, विसारः, शकली (इन्), शकुली (इन्), शफरः, शफरी (इन्), अन्त्यगमः, अन्त्यराशिः, अनिमिषः, अनिमेषः, अवसानम्, जलचरः, तिमिद्वयः, तिमियुगः, पृथुरोमा (अन्), मीनद्वयः, मीनयुगः, मीनयुग्मः, वैसारिणः, (५) अभ्ररसौकाः (अस्), तिमियुगल:, नीरनिकेतनः, मीनयुगल:, शफरिद्वयः, शफरियुग्म्मः, (६) अनिमेषाह्वयः, घनरसचरः, पानीयनिकेतः, शफरियुगल:, (७) पुष्करागारराशि:, (८) वलाहकरसागारः। एकयोक्त्या राशिद्वयपर्यायाःमेषवृश्चिकपर्याया:-कौजम्, भौमम्, भौमिजम्, लौहिताङ्गम्। वृषतुलाप०-काव्यम्, भार्गवम्, शौक्रम्, सैतम्। मिथुनकन्याप०–बौधम्, बौधनम्, रोधनम्, चान्द्रिभम्, सौम्यभम्। धनुमीनप०-गौरवम्, जैवम्, बार्हस्पत्यम्, वाचस्पत्यम्। मकरकुम्भप०–मान्दम्, मार्दवम्, छायाजम्, भानुजम्। मेषराशिनक्षत्रभेदाः-अश्विनी, भरणी, कृत्तिकाद्यपादश्च 'मेषराशि:'। वृष-कृत्तिकाव्यादिपादाः, रोहिणी, मृगशिरोऽर्द्धम् च वृषराशिः। मिथुन-मृगशीर्वोत्तरार्द्धम्, आर्द्रा, पुनर्वसोरादित्रयः पादाश्च मिथुनराशिः। कर्क-पुनर्वस्वन्त्यपादः, तिष्यः, आश्लेषान्तं च कर्कराशिः। सिंह-मघा, पूर्वाफाल्गुनी, उत्तराफाल्गुन्याद्यपादश्च सिंहराशिः। कन्या-उत्तराफाल्गुनीद्व्यादिपादाः, हस्तः, चित्रार्द्धञ्च कन्याराशिः। तुला-चित्रोत्तरार्द्धम्, स्वाती, विशाखादित्रयः पादाश्च तुलाराशिः। वृश्चिक-विशाखान्त्यपादः, अनुराधा, ज्येष्ठान्तं च ‘वृश्चिकराशिः। धनुः-मूलम्, पूर्वाषाढा, उत्तराषाढाद्यपादश्च ‘धनुराशि:'। मकर--उत्तराषाढाव्यादिपादाः, श्रवणम्, धनिष्ठार्द्धश्च मकरराशिः। कुम्भ-धनिष्ठोत्तरार्द्धम्, शतभिषा, पूर्वाभाद्रपदादित्रय:पादाश्च कुम्भराशिः। मीन-पूर्वाभाद्रपदान्त्यपादः, उत्तराभाद्रपदा, रेवत्यन्तश्च मीनराशिः। कालपुरुषाने राशिविभागः-(१) मूर्धा (शिरः), (२) मुखम्, (३) वक्षःस्थलम्, (४) हृदयम्, (५) क्रोडम् (उदरम्), (६) अम्बरभृत् (कटी), (७) बस्ति:, (८) मेहनम्, (९) ऊरू, (१०) जान, (११) जंघे, पादद्वयमेव कालपुरुषस्याङ्ग क्रमशो मेषादिराशीनां विभागो ज्ञेयः। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy