SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२ ज्योतिर्विज्ञानशब्दकोष: (११) तत्र अजैकादशी । (३०) तत्र अमावास्यायाम् - पिठोरी व्रतम्, अस्याः पर्यायः - कुशग्रहणी | भाद्रपदसितपक्षीयपर्वनामानि - (१) तत्र प्रतिपदि — नक्तव्रतशान्तिः । (३) तत्र तृतीयायाम् — मन्वादिः, हरितालिका तद्व्रतञ्च । (४) तत्र चतुर्थ्याम् — स्यमन्तकः, सिद्धिविनायकव्रतम्। (५) तत्र ऋषिपञ्चमी, नागपञ्चमी, नागदष्टपञ्चमी । (६) तत्र षष्ठ्याम् — ललिताव्रतम्, महाचम्पाव्रतम् । Acharya Shri Kailassagarsuri Gyanmandir (७) तत्र सप्तम्याम् — मुक्ताभरणव्रतम्, महालक्ष्मीसप्तमी । (८) तत्र अष्टम्याम् — महालक्ष्मीव्रतम्, दूर्वाष्टमीव्रतम्, ज्येष्ठाव्रतम्। (९) तत्र नवम्याम् — दुःखनवमीव्रतम् । (११) तत्र पद्मकादशी । (१२) तत्र द्वादश्याम् — दुग्धव्रतम्, कल्किद्वादशी, जयाद्वादशी, विष्णुशृङ्खलः, अस्यां श्रवणभे— श्रवणद्वादशी, वामनजयन्ती, वामनजयन्तीव्रतम्, अस्याः पर्यायाः - इन्द्रध्वजः, इन्द्रमहोत्सव:, इन्द्रस्योत्सव:, ध्वजोत्थानम्, शक्रध्वज:, शक्रध्वजोत्सव:, शक्रोत्सव:, शक्रोत्थानम् । (१३) तत्र त्रयोदश्याम् — कङ्कोलदन्तधावनम् । (१४) तत्र अनन्तचतुर्दशी, उमामहेश्वरव्रतम्, नष्टदोरकम् । (१५) तत्र पूर्णिमायां श्राद्धारम्भः अस्याः पर्यायौ प्राष्ठपदी, गाङ्गी । 3 आश्विनासितपक्षीयपर्वनामानि - (४) तत्र चतुर्थ्यां दशरथललिताव्रतम् । (६) तत्र षष्ठ्याम् - कपिलाषष्ठी । (११) तत्र इन्दिरैकादशी । (१३) तत्र त्रयोदश्याम् — कलियुगादिः । (३०) तत्र पित्रममावास्या, अस्यां गजच्छायापर्व (अन्)। आश्विन्सितपक्षीयपर्वनामानि - (१) तत्र प्रतिपदि - नवरात्रारम्भः, नवरात्रव्रतम्, मातामहश्राद्धम्। (५) तत्र उपाङ्गललितापञ्चमी । (७) तत्र सप्तम्यां सरस्वतीपूजनम्, विल्वशाखापूजनम्, कालरात्रिसप्तमी । (८) तत्र अष्टम्याम् - महारात्रि:, महाष्टमी, अशोकाष्टमी। (९) तत्र नवम्याम् — मन्वादिः, भद्रकालीव्रतम् । (१०) तत्र दशम्याम् - बौद्धजयन्ती, विजयादशमी । (११) तत्र पाशाङ्कुशैकादशी । (१२) तत्र पद्मनाभद्वादशी । (१३) तत्र त्रयोदश्याम् - कङ्कलीदन्तधावनम्, गुर्जरे तु गोत्रिरात्रव्रतम् । (१५) तत्र पूर्णिमायाम्-नवान्नभक्षणम्, जागरीव्रतम्, अस्याः पर्यायाः आश्विनी, अराबिला, शारदी, सरस्वती, द्यूतपूर्णिमा, कोजागरः, शरत्पर्व (अन्), कौमुदीचारम् । कार्तिकासितपक्षीयपर्वनामानि – ( ४ ) तत्र कर्कचतुर्थी, एषा तु दक्षिणदेशे आश्विने । For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy