SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५४ ज्योतिर्विज्ञानशब्दकोषः समः, समानः, सरूपः, सवर्णः, साधारणः, अमी वाच्यलिङ्गाः सन्ति। उत्तरपदस्थसदृशप०-उपमा, कल्पः, निभः, नीकाश:, प्रकार:, प्रकाश:, प्रख्यः, प्रतिकाशः, प्रतिम: प्रतीकाशः, भूत:, रूपम्, सङ्काशश्चैते उपमादय उत्तरपदस्था वाच्यलिङ्गा: स्युः। ___ यथा-पितृनिभः पुत्रः नित्यसमासोऽयं पित्रा सदृश इत्यर्थः। मातृनिभा कन्या मातुः सदृशीत्यर्थः। पितृभूतः, पितृरूपः, पितृकल्पो वा पुत्र:। चन्द्रप्रख्यम् मुखम्। काशसङ्काशकेशा: इति। तुलितप०-उन्मितम्, तुलितम्, तुल्यम्, परिमितम्, प्रम:, प्रमाणम्, प्रमितम्, समानम्, सम्मितम्। दोषप०-दूषणम् (न०), दोषः (पुं०)। दूषितप०-अभिशस्तः, क्षारित:, प्राप्तदोषः, वाच्यम् (त्रि०)। दूष्यप०-दूषणीयः, दूषितव्यः, दूष्यः (वि०)। दुष्टप०-दुष्टम्, दोषभाक् (ज्), दोषयुक्तः, दोषवान् (मतु०), दोषी (इन्) (त्रि०)। त्याज्यप०-त्याज्यम्, परिवर्जनीयम्, परिवर्जितव्यम्, परिवर्ण्यम्, वर्जनीयम्, वर्जितव्यम्, वर्ण्यम्, विवर्जनीयम्, विवर्जितव्यम्, विवर्ण्यम्, (त्रि०)। वर्जनप०-निषिद्धि:, निषेधः, निवर्तनम्, प्रतिषेधः, वर्जनम्। वर्जितप० -निषिद्धम्, नेष्टम्, वर्जितम्, विवर्जितम्। निन्दाप०-अपवाद:, अवर्णः, उपक्रोश:, कुत्सा, क्षेपः, गर्हः, गहणम्, गर्दा, जुगुप्सनम्, गुप्सा, धिक्क्रिया, निन्दा, निर्वादः, परि (री) वादः। निन्दितप०-गर्हितम्, धिक्कृतम्, निन्दायुक्तम्, निन्दितम् (त्रि०)। निन्द्यप०-निन्दनीयः, निन्दितव्यः, निद्यः (त्रि०)। अधमप०-अणकम्, अधमम्, अपकृष्टम्, अपशदम्, अर्वत् (द्), अवधम्, अवयम्, आणकः, कपूयः, काण्डम्, कृत्सितम्,कुपुयम्, खेटम्, गह्यम्, चेलम्, निकृष्टम्, पापम्, प्रतिकृष्टम्, ब्रुवम्, याप्यम्, याव्यम्, रेपः, रेप: (अस्), रेफः।। मध्यवर्तिप-मध्यः, मध्यमः, मध्यवर्ति (इन्), समः, समानः एते त्रिलिङ्गाः। गौणप०-अप्रधानम्, अप्राग्यम्, अमुख्यम्, उपसर्जनम्, उपागम्, गुणम्। एते त्रिलिङ्गाः। प्रधानप०-अग्रम्, अग्रणी:, अग्रिमम्, अग्रिमः, अग्रेसरम्, अग्र्यम्, अनवरार्थ्यय॑म्, अनुत्तमम्, अनुत्तरम्, उत्तमम्, ग्रामणी:, जात्यम्, परम्, परार्थ्य:-य॑म्, पुरोगम्, प्रकृष्टम्, प्रधानम्, प्रमुखम्, प्रवरम्, प्रवर्हम्, प्रवहणम्, प्रवेकम्, प्रष्ठम्, प्रायम्,प्राग्रहरम्, प्राग्र्यम्, मुख्यम्, युक्तम्, वरम्, वरेण्यम्, वर्यम्, श्रेष्ठम्, स्पर्ध्यम्, एते त्रिलिङ्गाः स्युः। श्रेष्ठवाचकः प०-व्याघ्रः, पुङ्गवः, ऋषभः, कुञ्जर: सिंहः, शार्दूल:, नागः, आद्यशब्दात् -सोमः, चन्द्रः मुखम्, इत्यादयः। एते उत्तरपदे पुंसि श्रेष्ठार्थगोचराः, (वाचकाः)। उदाहरणं यथापुरुषव्याघ्रः, मनपुङ्गाः, पुरुषर्षभः, मनुष्यकुञ्जरः, नृपसिंह: नृपशार्दुल: नृपनागः, गोनाग: For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy