SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिक्पालसर्गः २३९ अदेवताडः, अनन्त:, अनल:, अनिलसख:, अपपारिकः, अपांपित्तम्, अष्पित्तम्, अरिणिः, अर्चिष्मान् (मतु०), आज्यभुक् (ज्), आशयाशः, आशिरः, आशुशुक्षणिः, आश्रयाश:, ईषिर:, उदर्चिः (इष्), उषर्बुधः, उषर्बुद (ध्), ऊर्ध्वगति:, एधतुः। ___ कः, कपिल:, कर्कः, कुतपः, कुषाकुः, कृपीटयोनि:, कृशानुः, कृष्णवा (अन्), कृष्णार्चि: (इष्), घसुरिः, घासि:, घृतार्चिः (इष्)। चक्रवाडः, चित्रभानुः, चिरिः, छागरथः, छागवाहन:, छिदिर:, जागृविः, जातवेदा: (अस्), जुहुराणः, जुहूवारः, जुहूवालः, ज्योति: (इष्), ज्वलन:, ज्वालाजिह्वाः। ____ तनूनपात् (द्), तमोध्नः, तमोनुत् (द्), तमोवैरो (अन्), तुत्थः, तेजा: (अस्), त्रिधामा (अन्), दमुना: (अस्), दमून:, (अस्), दस्मः, दहनः, दीप्रः, दुरासदः, दूत:, धुः, धनञ्जयः, धमनः, धिष्णयः, धूमकेतुः, धूमध्वजः, नाचिकेतः। पचि:, पर्परीकः, पवनवाहनः, प्रविः, पशुपतिः, पाचन:, पावकः, पावनः, पिङ्गलः, पीथः, पृथुः, पृदाकुः, पृष्ठः, बभ्रबर्हिः, वर्हिः (इष), बर्हिशुष्मा, (अन्), बर्हिरुत्कः, बर्हिरुत्थः, बर्हिज्योतिः, (इष्), बलिदीप्तः, बहल:, बहुल:, बृहद्भानुः, भरथः, भास्करः, भुजिः, भुवन्युः, भूमिकेतनः, मंत्रः, मंत्रजिह्वः, महावीरः। यज्ञः, रक्तवर्णः, रोहिताश्वः, रोहिदश्वः, लोहिताश्वः, वञ्चतिः, वमिः, वसुः वस्रेताः (अस्), वह्निः, वातसख, वातसारथिः, वायुवाहनः, वायुसख:-खा, विभावसुः, विरोचन:, विश्वप्सा: (आकारान्तः), वीतिहोत्र:, वृषाकपिः, वैश्वानरः। ___ शमीगर्मः, शिखावान् (मतु०), शिखी (इन्), शिव:, शुक्र:, शुचि:, शुचिपतिः, शुष्मः, शुष्मा (अन्), शोचिष्केशः, शोण:, श्रेष्ठः, सद्धिः, सप्तजिह्वः। सप्तदीधितिः, सप्तार्चि: (इष), समन्तभुक (ज), समित्पीथः, सर्वदेवमुखः, सहुरिः, साचिः, सुशिखः, सुशिरा: (अस्), सृदाकुः, सुगजिह्वः, स्वनिः, स्वर्णदीधितिः, स्वाहापतिः, हर:, हवः, हवनः, हविरशन:, हव्यः, हव्यभुक् (ज्), हव्यवाहः, हव्यवाहनः, हव्याशः, हव्याशन:, हिमारातिः, हिरण्यरेताः, (अस्), हुतभुक् (ज्), हुतवहः, हुताशः, हुताशन:, हौमिः। अग्निभेदाः-(१) दक्षिणाग्निः (२) गार्हपत्यः, (३) आहवनीयः, इत्येतेऽग्नेस्त्रयो भेदाः स्युः। एकयोक्त्यात्र्यग्निपर्यायः-त्रेता (स्त्री०)। अग्निशिखापर्याया:-अर्चिः, अर्चि: (), (स्त्री०न०), कीला (पुं०स्त्री०), जिह्वा (स्त्री०), ज्वाला (पु० स्त्री०), शिखा (स्त्री०) हेति: (स्त्री०)। महाज्वालाप०-उलक्का, उल्का, झलका, नीलकः, प्रवर्यः, महाज्वाला। अग्निजिह्वाभेदाः-(१) काली (कपाली), (२) मनोजवा, (३) सुलोहिता, (४) सुधूम्रवर्णा (५) स्फुलिङ्गिनी, (६) विश्वरुचिः, (७) देवीलेलायमाना, इत्येता अग्नेर्जिह्वायाः, सप्तभेदाः स्युः। तद्भेदाः मतान्तरे-(१) कराली (काली), (२) धूमिनी (कराली), (३) श्वेता (विस्फुलिङ्गिनी), (४) लोहिता (धुम्रवर्णा), (५) नीललोहिता (विश्वरुचिः), (६) सुवर्णा (लोहिता), (७) पद्मरागा (मनोजवा), इत्येता मतान्तरेऽग्नेः सप्तजिह्वाः स्युः। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy