SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालसर्गः क्षमा, क्षाणिनी, क्षाणी, क्षिपा? धारिः, घोरा, चक्रभेदिनी, चन्द्रस्त्री, तमस्विनी, तमा, तमिः, तमिस्रा, तमी, तामसी, तारकिणी,? तारा, तुङ्गा, तुङ्गी, त्रियामा, दोषा, नक्तम् (अ०), नक्तमुखा, नक्ता, निट (श्), निशा, निशीथिनी, निशीथ्या, निषद्वरी, पूतार्चि: (स), पैशाची, भूता, भौती, यामवती, यामिनी, याम्या, रक्षोजननी, रजनिः, रजनी, राक्षसी, रात्रिः, रात्री, वसतिः, वसती, वासतेयी, वासरकन्यका, वासुरा, वासुरोषा, विभावरी, शताक्षी, शय्या? शर्वरी, शशिशरीरेश्वरी, शार्वरी, श्यामा, हतार्चि: (स्), हिमा।' इति। दर्शरात्रिपर्यायाः–तमसी, तामसी। यदि सा अतितमो युक्ता तमिस्रा इति। पूर्णिमारात्रिपर्यायाः-यदि सा चन्द्रिकया युक्ता ज्योतिष्मती ज्योत्स्नी' इति च। रात्रिमुहूर्त्तनामानि-(१) शिवः, (२) अजचरणः, (३) अहिर्बुध्न्यः (४) पूषा (अन्), (५) अश्विनौ (पं. द्वि.) (६) यमः, (७) अग्निः , (८) ब्रह्मा (अन्), (९) चन्द्रमाः (अस्), (१०) अदितिः, (११) बृहस्पतिः, (१२) विष्णुः, (१३) सूर्यः, (१४) त्वष्टा (ष्ट्र), (१५) वायुः, चैते पञ्चदशरात्रिमुहुर्ताः स्युः। प्रदोषपर्यायाः-दिनात्ययः, निण्मुखम्, निशावदनम्, निशास्यम्, प्रदोषः, मैथिल:, यामिनीमुखम्, रजनीमुखम् चैते रात्रे: प्रथमयामपर्यायाः। __ साम्बाधिकपर्यायाः-साम्बाधिकः, इत्ययं प्रदोषतः परं रात्रेर्द्वितीययामपर्यायः। ___ अर्द्धरात्रपर्यायाः-अर्द्धरात्र:, अर्द्धरात्रक:, अवसरालयः, नि:सम्पातः, निशाशकलम्, निशीथः, मध्यरात्र:, महानिशा, महानिट (श्), महारात्र: सर्वावसरश्चैते रात्रेस्तृतीययामपर्यायाः। अपररात्रपर्यायाः-अपररात्र:, अपररात्रकः, उच्चन्द्रः, पश्चिमरात्र:, ब्राह्माश्चैते रात्रेश्चतुर्थयामपर्यायाः। रात्रिसमूहपर्यायाः-गणरात्र:, निशागणः। इति। पक्षिणीपर्याया:--'पक्षिणी' पूर्वापरदिनाभ्यां युक्तरात्रिपर्यायोऽयम् इति। गर्भकपर्यायाः-गर्भकम्, रजनीद्वन्द्वम्, रात्रिद्वयम्। कुक्कुरमादकपर्यायाः-श्वनिशम्, श्वनिशा। अहोरात्रपर्यायाः-अहर्निट् (श्), अहोरात्र:, दिवानिट (श्), दिवारात्रम्, द्युनिट (श्), धुरात्रम्, मुहूर्तत्रिंशात्मकः कालः। दैनंदिनपर्यायाः-दैनंदिनम्, दिनेदिने भव इत्यर्थः। यामपर्यायाः-घटीमाल:, नाडीमालः, प्रहरः, यमः, यातुकः, यामः, दिनस्य रात्रेश्च तुर्यांशात्मकः कालः। __ अर्द्धप्रहरपर्यायाः-अर्द्धप्रहरः, अर्द्धयमः, अर्द्धयातुकः, अर्द्धयाम:, दिनस्य रात्रेश्चाष्टमांशात्मक: काल:। पक्षपर्यायाः-अर्द्धमासः, दलः, दलमासः, नेममासः, पक्ष: पञ्चदशाहोरात्रः, मासखण्डः, मासार्द्धकः, शकलमास:, पञ्चदशदिवारात्रात्मकः कालः। पक्षभेदौ-(१) शुक्ल:, (२) कृष्णश्चैतौ द्वौ पक्षौ स्याताम्। शुक्लपक्षपर्यायाः-अच्छपक्षः, अब्जदीप्तिः, आपूर्यमाणपक्ष:, चन्द्रविवर्द्धपक्षः, दिवाह्वयः, धवलपक्षः, पूर्वपक्षः, प्राक्पक्षः, बहुलेतरपक्षः, वलक्षपक्ष: शुक्लपक्षः, सितपक्षः। शुक्लवर्णपर्यायाः-अच्छ:, अमल:, अर्जुन:, अवदातः, अवलक्षः, उज्ज्वलः, कृष्णेतरः, गौरः, धवल: पाण्डरः, पाण्डुः, पाण्डुरः, पुण्ट्रक:, वदातः, वलक्ष:, For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy