SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३४ ज्योतिर्विज्ञानशब्दकोषः पश्चिमाप०-अपरा, अस्तचलावच्छिन्नदिक (श), चरमाव्ययवच्छिन्नदिक् (श), पश्चिमा, पूर्वतरा, प्रतीची, प्रत्यक् (त्रि०), प्रत्यक् (अ०), वरुणदिक् (श्), वरुणदेश:, वारुणी, सूर्यास्ता। वायवीप०-अनन्ता, मारुती, वायवी, वायव्या, वायुदिक् (श्)। उत्तराप०-अपाचीतरा अबाचीतरा, उत्तरा, उदक् (अ०), उदङ् (पुं०), उदीची, कौबेरी, दैवी, सप्तर्षिपूता। ऐशानीप०-अपराजिता, ईशानः, ईशानदिक् (श्), ऐशानी, त्रिनेत्रदिक् (श्), शार्वी, शालाक्षा, शिवाशा। ऊर्ध्वाप०-ऊपरिष्टाद्दिक् (श्), ऊर्ध्वा, ब्राह्मी। अधराप०-अधरा, अधस्तादिक (श्), अधोदिक् (श्), नागी, नारकी। दिग्भववस्तुप०-दिग्भवम् (त्रि०), दिश्यम् (त्रि०)। प्राग्भवप०-प्राक् (अ०), प्राङ् (त्रि०), प्राचीनम् (त्रि०), प्राग्भव: (त्रि०)। अपाग्भवप०-अपाग (त्रि०), अपाग्भव: (त्रि०), अपाचीनम् (त्रि०), अपाच्यम् (त्रि०), अवाङ् (त्रि०), अवाचीनम् (त्रि०)। प्रत्यग्भवप०-प्रत्यक् (अ०), प्रत्यक् (त्रि०), प्रत्यग्भवः (त्रि०), प्रतीचीनम् (त्रि०)। उदग्भवपर्याया:-उदक् () (त्रि०), उदग्भव: (त्रि०) उदीचीन: (त्रि०)। तिर्यग्भवप०-तिरश्चीन: (त्रि०), तिर्यक् (ञ्च) (त्रि०), तिर्यग्भव: (त्रि०)। दिग्गजभेदाः-(१) ऐरावत:, (२) पुण्डरीक: (३) वामनः, (४) कुमुदः, (५) अञ्जन:, (६) पुष्पदन्तः, (७) सार्वभौमः, (८) सुप्रतीकः, इत्येतेऽष्टौ पूर्वत: क्रमाद् दिग्गजाः स्युः। दिग्गजपत्नीभेदाः-(१) अभ्रमुः, (२) कपिला, (३) पिङ्गला, (४) अनुपमा, (५) ताम्रकर्णी, (६) शुभ्रदन्ती (शुभदन्ती), (७) अङ्गना, (८) अञ्जना (अञ्जनावती) इत्येता अष्टौ ऐरावतत: क्रमतो दिग्गजपन्त्यः स्युः। . दिगीशग्रहभेदाः-(१) रविः, (२) शुक्रः, (३) भौमः, (४) राहुः, (५) शनि:, (६) चन्द्रः, (७) बुधः, (८) बृहस्पति:, इत्येते पूर्वदिश: क्रमाद्दिगीशा ग्रहा: स्युः। तदुक्तममरसिंहेन'रवि: शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः। बुधो बृहस्पतिश्चेति दिशामीशास्तथा ग्रहाः। इति। चन्द्रदिक्चारपर्यायाः-चन्द्रदिक्चारः, चन्द्रदिङ् निवासः, चन्द्राशाचार:, चन्द्राशावास:। चन्द्रदिक्चारभेदाः-(१) मेष-सिंह-धनुर्भगतचन्द्रस्य प्राच्यां वासः। (२) वृष-कन्यामकर-भगतचन्द्रस्यावाच्यां वासः। (३) मिथुन-तुला-कुम्भ राशिगतचन्द्रस्य प्रतीच्यां वासः। (४) कर्कवृश्विक मीनभगतचन्द्रस्योदीच्यां वासः। इति। ग्रन्थान्तरे'पूर्वेऽजसिंहचापेषु याम्ये स्त्रीमकरोक्षसु। प्रतीच्यां मिथुनेजूके कुम्भे चन्द्रो वसेत्सदा।। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy