SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवसर्गः २१७ तन्मालाप०-वैजयन्ती। तन्निवासप०-क्षीरसागरः। तच्छय्या (शेष) प०-अनन्तः, आलुकः, गौरः, नागराज:, भूधरः, विष्णुशय्या, शेषः, सहस्रफणः, सहस्रवदन:, सितपङ्कजचिह्नः। तत्पत्नी (लक्ष्मी) प०-अब्धिज, अम्बुजा, अश्वमाता (तृ), आ, इन्दिरा, ई:, कन्दर्पमाता (त), कमला, करीषिणी, कल्याणी, क्षीरसागरकन्यका, क्षीरसागरसुता, क्षीराब्धितनया, क्षीराब्धिपुत्री, क्षीराब्धिमानुषी, क्षीरोदतनया, क्षीरोदसुता, चञ्चला, चला, जलधिजा-ता, दुग्धाब्धितनया, नारायणी, नीरजा, नीरजनिकेतना, पद्मगृहा, पद्ममालिनी, पद्मलाञ्छना, पद्मवासा: (अस्), पद्मा, पद्मालया, पिङ्गला, पिल्पिला, भर्भरी:, भार्गवी, भृगुपुत्री, मङ्गला, मा, रमा, लक्ष्मी:, लोकजननी, लोकमाता (तृ), विल्वद्रुमगृहा, विष्णुपत्नी, विष्णुशक्ति: वृषाकपायी, शक्तिः, श्री:, सा, हरिप्रिया, हरिवल्लभा। इन्द्रप०----इन्द्रः, पुरन्दरः, शक्रः, शेषस्त्विन्द्र। अवरजप०-अनुजः, अवरजः, कनिष्ठ: कनीयान् (ईयस्), कन्यसः, जघन्यजः, यविष्ठः, यवीयान् (ईयस्), लघुः। वक्षःप०-उर: (अस्), क्रोडम्, क्रोडा, भुजान्तरम्, वक्षः (अस्), वत्सः, हृदयस्थानम्। लक्ष्मकप०–कलङ्कम, चिह्नम, लक्ष्मकम्, शेषस्तु चन्द्रे। गदाप०-गदा (स्त्री०) स्वनाम्ना प्रसिद्ध लोहमयं शस्त्रम्। हस्तप०-पाणि:, हस्तः, शेषस्तु ब्रह्मणि। ध्वजप० --केतनम्, केतुः, ध्वजः पताका, वैजयन्ती। जलपर्यायाः-अङ्करम्, अन्धम्, आप: (प्) (स्त्री० ब०), अब्भ्रपुष्पम्, अमृतम्, अम्बु, अम्भः (अस्), अर्णः (अस्), आप: (अस्), इरा, उडुः, उडूः, उदम्, उदकम्, ऊर्जम्, ऋतम्, कतम्, कबन्धम्, कम् (अ०), कमन्धम्, कमलम्, कम्बलम्, कबुरम्, काण्डम्, कीलालम्, कुलीनसम्, कुशम्, कृपीटम्, कोमलम्, क्षणदम्, क्षरम्, क्षीरम्, गौः (गो), घनपदम्, धनपुष्पम्, घनरसः, घृतम्, चन्द्रोरसम्, चलम्, जडम्, जलम्, जलपीथम, जीवनम्, जीवनीयम्, तामरसम् तोयम्, दकम्, दहनाराति:, दहनारि:, दिव्यम्, दैव्यम्, धरुणम्, नरा: (स्त्री०ब०) नलिनम्, नारम्, नारा: (स्त्री०ब०), निम्नगम्, नीरम्, पय: (अस्), पवित्रम्, पातालम्, पाथ: (अस्), पानीयम्, पावनम्, पिप्पलम्, पीथम्, पुष्करम्, प्राणदम्, बन्धकम्, भुवनम्, मधु, मरुलम्, मलिनम्, मेघजम्, मेधपुष्पम्, मेघप्रसवम्, यादः (अस्), यादोगृहम्, यादोनिवासः, रसः, वनम्, वाजम्, वा: (र), वारम्, वारि, वारुणम्, विषम्, व्योम (अन्), शंवम्, शंवरम्, शम्बरम्, शरम्, शिवम्, षड्रसम्, संवरम्, सदनम्, सम्बः, सम्बलम्, सरः (अस), सरम्, सरिलम् सर्वत: (अस्) (अ०), सर्वतोमुखम्, सलम्, सलिलम्, सारम्, सुखम्, सेव्यम्, सोमम्, स्पन्दनम्। शय्यापर्यायाः-तलिमम्, तल्पम्, शयनम्, शयनीयम्, शय्या, शायिका। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy