SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १९४ ज्योतिर्विज्ञानशब्दकोष: लटि - सहते, सहेते, सहन्ते यथा - प्रायोविवाहपटलं तटलम्बमानः सावस्तृणो न 'सहते' इति वि०वृ० | वि०लि० - सहेत, सहेयाताम्, सहेरन् । 'अञ्जु' व्यक्तिम्रक्षणकान्तिगतिषु (व्यक्त करना, चिकना, इच्छा करना, ( रुधादौ) परस्मैपदे – (स०अ० )। Acharya Shri Kailassagarsuri Gyanmandir लटि - अनक्ति, अङ्क्तः, अञ्जन्ति । वि०लि०-अञ्ज्यात्, अञ्ज्याताम्, अञ्ज्युः । 'वि + अञ्जू' व्यक्तिम्रक्षणकान्तिगतिषु ( व्यक्त करना) । लटि — व्यनक्ति, व्यङ्क्तः, व्यञ्जन्ति । यथा – 'सन्धौ खेटो निः फलोभावभागैस्तुल्यः सम्यग्भावपक्तिं व्यनक्ति । भावपंक्तिः भावफलं व्यनक्ति प्रथय्यति स्वपाकं स्वफलं इति वि०वृ० । वि०लिं० - व्यञ्ज्यात्, व्यञ्ज्याताम्, व्यञ्ज्युः । 'अभि + वि + अजि' (चुरादौ ) परस्मैपदे – (अकर्मकः ) । लटि - अभिव्यञ्जयति, अभिव्यञ्जयतः, अभिव्यञ्जयन्ति । यथा - 'सर्वेऽभिव्यञ्जयन्ति' स्वदशमवाप्य इ०बृ०जा०। वि०लि० - अभिव्यञ्जयेत्, अभिव्यञ्जयेताम्, अभिव्यञ्जयेयुः । आत्मनेपदे जाना)। लटि - अभिव्यञ्जयते, अभिव्यञ्जयेते, अभिव्यञ्जयन्ते । वि०लि०-अभिव्यञ्जयेत, अभिव्यञ्जयेयाताम्, अभिव्यञ्जयेरन् । 'प्र + 3TT + रभ' राभस्ये (आरम्भ करना) । (म्वादौ) आत्मनेपदे - (स० ) । लटि - ( प्र०पु० ) प्रारभते, प्रारभेते, प्रारभन्ते । यथा--': --' शशाङ्ककुजयोर्लग्ने स्ववर्गस्थयोर्युद्धं प्रारभते इति वि०मा० । लटि - ( म०पु० ) प्रारभसे, प्रारभेथे, प्रारभध्वे । ( उ०पु० ) प्रारभे, प्रारभाव, प्रारभामहे । यथा - स्वल्पं वृत्तविचित्रमर्थबहुलं शास्त्रप्लवं 'प्रारभे' इति बृ. जा १ / १ | वि०लि० – प्रारभेत, प्रारभेयाताम्, प्रारभेरन् । 'लघि ' आप्यायने क्रमणे च (सन्तुष्ट करना, लंघना)। (चुरादौ ) परस्मैपदे – (स० )। लटि — लंघयति, लंघयतः, लंघयन्ति । वि०लि० - लंघयेत्, लंघयेताम्, लंघयेयुः । यथा'वायव्यानलकोणगोऽस्ति परिघो याता न तं 'लंघयेत्', इ०वि०मा०| 'मुच' प्रमोदने, मोचने च ( हर्षित होना, छोड़ना ) । (चुरादौ ) परस्मैपदे – (स० ) । लटि - मोचयति, मोचयत:, मोचयन्ति । यथा - ' -'विधुमष्टमषष्ठमूर्ति यन्मोचयन्ति तदयम् इति वि०वृ० वि०लि०- मोचयेत्, मोचयेताम्, मोचयेयुः । आत्मनेपदे लटि - मोचयते, मोचयेते, मोचयन्ते । वि०लि० - मोचयेत, मोचयेयाताम्, मोचयेरन् । 'मुल' मोक्षणे ( छोड़ना)। (तुदादौ) परस्मैपदे – (स० ) । लटि - मुञ्चति, मुञ्चत:, मुञ्चन्ति । वि०लि०- मुश्चेत् मुश्चेताम्, मुझेयुः । आत्मनेपदे लटि – मुञ्चते, मुश्चेते, मुञ्चन्ते । वि०लि०-मुश्चेत, मुश्चेयाताम्, मुचेरन् । For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy